________________
४०१॥
धनं पुमांसं, त्यजेत्पराभूतिमुपेयिवांसम् । विधोरपूर्णस्य किमत्र चोषा, वपुः समस्तं स्पृशतीव योपा ।।१२।। एवं वाऽनुम्मरता समेन, स्फुटापमानं स्वजनवजेन । सा प्रापिता दौःस्थ्यमवेत्य पत्युर्यज्जीवतोऽप्यस्ति नरस्य म-यु: ।।१३।। शेषः ताम्बूलनुभाम्बरलिया, शृङ्गारिताः प्राप्तमहत्त्वसंश्रयाः । तिठन्त्यशेपा गुहदेवताममाः, सुखेन लग्वाधिकदीप्तिसङ्गमाः ।।१४।। यदेकमातृत्वपितृत्व थत्यह, पराभव प्राप्तवतीत्थमन्वहम् । नैकं धन त प्रविमुच्य वल्लभः, कोऽप्यस्ति कस्यापि महीतटे शुभः ।।१५।। दानोज्झितः स प्रिय एव दृश्यते, यः संपदा स्वीपगृहे विशिष्यते । मुवर्णशैलं परितो ह्यटाट्यते, शूरः पर तेन न किञ्चिदाप्यते ।।१६।। दास्यं धनस्यैव च चक्र रीति, पुमान् पुमांस न तु नंन मोति । धन धन यो भुवि वावहीति, लोकोऽनु तं वर्त्मनि बंभ्रमीति ।।१७।। ध्यात्वेति साऽगार व गृहेऽथ चाणाययेनापि पृष्टा स्वयमबवाणा । पुनः पुना रोदिति नि:समाग्र हे, कृतेऽबदद्भर्तपुरः शुभाबहे ॥१८॥ तण च व्याकरणे न कि स्याज्योति:पुराण: प्रगणैश्न किं स्यात् । तेषां कवित्वैरपि यन्त्रमन्त्रैरजिता नो कमला स्वतन्त्रः ।।१९।। संपद्यते नाम तणामसह्यः, पराभवः स्त्रीविषय: प्रसह्य । धनेच्छुरेक्ष्यात्तिमती स्वजायां, बंभ्रम्यते स्मैष ततः क्षमायाम् ।।२०॥ नन्दस्तदा पाटलिपुत्रगः क्षणादाति द्विजेभ्योऽभिनवा: स्वदक्षिणाः । स जरिमबास्तत्र पुरातनानां, नम्बक्षितीशां च तदाऽखिलानाम् ।।२१।। संस्थापितानि क्रमतो हि सन्ति, प्रौढानि पीठानि रुचा लसन्ति । कुहतिथी कात्तिकमासजायां, नन्दाभिधानस्य विभोः सभायाम् ।।२२।। अस्त्यासनं यत्प्रथमं निवेशितं, तत्रोग्रलग्नं स तदा यथेप्सितम् । लब्ध्वा समासीन उवाच कोऽपि, वच स्तदा सिखसुतोऽबिगोपि ।।२३।। तनत्य नन्देन समं तवान्वयन्छायो समाक्रम्य समां बलालयः । यच्छ्रोवियोऽस्त्येष
।। ४०१॥