________________
।४०५॥
तुष्टिम् । चितं प्रपक्वप्रकटेष्टकाभिः, सालं दधानं परितः स्फुटाभिः ॥६२।। एकत्र चंक न पुरं पतत्याचीर्णे बलेऽप्युनचमूवितत्या । स्वयं परिबाट स ततः प्रविश्य, प्रैक्षिष् सर्वत्र गृहादितस्य ।।६३11 माहात्म्यमेश्येन्द्र कुमारिकाणां, सोऽमंस्त | निर्भङ्गमिदं नराणाम् । निर्माशयामास समीपतस्तास्ततोऽतिमायाविदुरः समस्ताः ।। ६४॥ पश्चात् पुरं तस्वरितं गृहीतं, रुद्धं ततो दन्दपुर धनीतम् । बहिःस्थितान्तः स्थमहाभटानां, राटिः सदासीन्मिथ उत्कटानाम् ।।६५।। तैले क्वचित क्षिप्यत एव तप्तं, नुणो क्वचित्संग्रहणाय क्लुप्तम् । ही वावहोति स्म च यात्रवृन्यं, पावहितं क्वापि कपाटातुन्दम् ।।६६।। बिकस्वरं हास्त्यथ जायमान, हृदस्ति लोकस्य च दूयमानम् । पेतुः सुजन्त्यो जनतानिमन्त्रणं, यद्वा यमस्येव च शक्तयः क्षणम् ।।६७।। प्रोत्तुङ्गभूभृचिटख रोपमानि, पेतु: अबचित्सालशिरांसि तानि । इवाहतानि क्षणिकानि पातैः, समं नराणां हृदयैस्तदा तैः ।।६८॥ आकर्णमाकृष्टधनुनियुक्ता, माराग्य राज्योऽप्यपतन् विविक्ताः । प्राणापहारं विदधत्य एतयोः, सत्सैनिकानामुभयोश्च सैन्ययोः ।।६९।। पदे पदे दृश्यत एव खण्डी, साले पतन्ती त्रिदशीव चण्डी। पट्टस्फुरन्मुद्गरभिन्दिपालैः, प्रावर्तताजिस्त्वसिभिः करालः ॥७०।। इत्थं प्रयातेषु कतिवहस्सु, प्रास्तेषु नन्दन्यजिनीसहस्सु। दिशो दिर्श गामिषु से बकेषु, भ्रष्टे सरोवारिणि वा बकेषु ।।११।। चिन्तामवासष्वधिका नरेषु, क्षीणेषु धान्येषु धनोल्करेषु । नन्दः पुनर्गियति स्म धर्मद्वारं तदैभिर्भणितं स्वमर्म ॥७२॥ एकेन शक्नोषि रथेन लातुं, यल्लाहि तत् त्वं सुखतः प्रयातुम् । नन्दोऽपि लात्वा निरयाय रायं, कनी च भार्याद्वितयीं बिमायम् ।।७३।। यान्ती कनी साऽथ पुनः पुनस्तं, | श्रीचन्द्रगुप्तं सुररूपशस्तम् । रागप्रयोगेण निरीक्षते स्म, स्वकं कृतार्थ हृदि मन्यते स्म ।।७४।। अवक् तदा नन्दन
॥४०५।।