________________
उपदेश
||४०६ ।।
पोऽपि याहि प्रापापि सा चन्द्ररथं तदा हि । नवारकास्तत्क्षणमेव भग्नास्तस्यामितायां रथनाभिलग्नाः ॥७५॥ चन्द्रोऽभवद्भग्न मनोऽनुरागस्तदा त्रिदण्डयाह हस्तदागः । मा वारयैनां हि नृणां युगानि, स्याव्राज्यमेतन्नव तेऽप्रहानि ॥ ७६ ॥ तत्रास्त्य या विषकन्यका सा दत्तेशितुः शालभुवः प्रपद्य चैतनगरान्तरागतं राज्यं द्विधा भक्तमिदं तदा च तैः । सुवासाः ||७७ || प्रज्वाल्य वह्नि च विरच्यमाने तयोर्विवाहे धूतगीतमाने । हस्तेन हस्ते मिलिते विषेण, प्रपीडितः प्राह नृपः सुषेणः || ७८ || मित्राधुना भो म्रियतेऽथ निष्ठश्चन्द्रश्चिकित्सावित्रयेऽजनिष्ट । तावत्रिदण्डी भृकुटि दधारोपर्यस्य राज्य स्थिति लोपकारो ||७९ || अस्तीति नीतिर्व्यवसायवन्तं सामर्थ्य तुल्यं धनसाम्यवन्तम् । यध्वार्धराज्यापहरं न भृत्यं हन्यात्स तैर्हन्यत एव सत्यम् ||८०|| तूष्णी दधी चन्द्र इतो ममार, द्राक् पर्वतीयः क्षितिपोऽविचारः । चन्द्रोऽपि राज्यद्वितयं बभार स्वरूपलक्ष्म्या कमनानुकारः ॥ ८१ ॥ पदातिहस्त्यश्वरथानुगम्यं राज्यं द्विजेनापि यदाप्यनम्यम् । मित्रस्य माहात्म्यमिदं तनुघ्नं छथापि तस्मिन् धिगहो कृतघ्नम् ॥८२॥ स्तेयेन जीवन्त्यथ नन्दमानवा, नव्या जनोपप्लवनाय दानवाः । बहिः परिव्राडथ पश्यति स्वतस्तन्मूलनिनशिकमर्त्य मग्रतः ||८३ || असौ वहिःस्थ नलदाममीक्षा कुविन्दं कलयन् परीक्षाम् । मार्केटकेन स्वसुते स दछे, क्रुद्धस्तदीयेऽथ बिले वलि || ८४|| निखन्य लोहेन पुरा हताशं पश्वात्तृणैज्वलयति स्म साशम् । तन्मूलनिर्मूलनताभिरूपं द्विजस्तमालोक्य रुजैकपूपम् ॥ ८५ ॥ स निश्चिनोति स्म न निग्रहप्रदश्रौरनजस्यान्य इतो वशंवदः । आकार्य सन्मानमवापिती घनां नृपात् पुरारक्षकतां च शोभनाम् ||८६|| विश्वास्य तेनापि कृतोपचारा, विषान्नभुक्त्या हृतलोकसाराः । व्यापादिता नन्दनराः परस्वं कृतं पुरं
सप्ततिका.
।। ४०६ । २