________________
IM चौर्यनिषेधतः स्वम् ।।८31 आविधता कार्गटिकस्य हैश्य, गामे पुना यत्र पुराऽपि भक्ष्यम् । आज्ञां विधिमः स 8
निजक्षमेशस्तल्लोकमित्थं द्विज आदिदेश ।। ८८॥ बंशद्रुमाणां सहकारवृक्षतिविधेया परितो मनुष्यैः । व्यचिन्ति तरेवमहो न युज्यते, कि तु प्रमाद: कथकस्य लक्ष्यते ।।८९।। नेहा नपादेश इहेति मत्या, वंशद्रुमाने व ततश्च भित्त्वा ।
बुतिः कृताऽऽम्रपु यथोचितत्वादात्मीयबुद्ध व शुभं विदित्वा ।।५०।। आज्ञानिषेध प्रविकाश्य तेष, द्वारेपु रोध रचयन् ॥४०७॥
समेषु । ग्रामं दुरात्मा स सवृद्धवाल, प्रज्वालयामास तदा विशालम् ।।११।। आः क्रूरकर्मास्य कटु द्विजस्य, ग्रामस्य गोविप्रवशाकुलस्य । दाहः स्वदेहे कुणधातुरक्ताम्बरस्थितिधिक्कुविचार मुक्ताम् ।।१२।। स्यकोशबद्धयर्थममा जनेन, द्युतोद्यतेनाथ समानसेन । द्विजोऽभ्युपायं सहसाऽवधार्य, प्रधानलोकानगरे प्रतार्य ।।१३।। निमय भोज्यं शुचि भोजयित्वा, पश्चात्सुरां पाययति स्म विद्वान् । उत्थाय मत्तेष्वथ तेषु सत्सु, स्वयं स चक्रे नटनं स्वमिच्छुः ।।१४।। प्रवृत्त उच्चैर्भुज एष गातुं, सश्चित्तभावं प्रकटं विधातुम् । मेधाचतुष्काङ्कितहत्तथा च, स्वास्ये स्फुरद्गीतिमिमामुवाच ।। ।।९५।। द्वे वाससी स्तो मम धातुरक्त, दण्डत्रयो काञ्चनकुण्डयुक्ते । वदयो नपो भो विकसकपोला, वाद्यकशस्तेन ममात्र होला ।।९६।। एतद्दचो नागरिकोऽसहिष्णुः, कोऽप्यब्रवीद्रव्यभरोन्मदिष्णुः । तथैव गानं नटने प्रवन्मुखे ततोऽप्यभ्यधिकं हि चर्वन् ।।१७।। शास्त्रे यदुक्तं व्यसनं श्रितस्य, ऋद्धस्य मत्तस्य तथातुरस्य । रक्तस्य रागे मृतिमागतस्य, स्याञ्चित्तभावः प्रकटो नरस्य ।।९८॥ मत्तेभपोतस्य हि योजनायुतं, मुञ्चे क्षितावुत्पतितस्य निश्चितम् । पदे पदे लक्षमहो सलोला, बाथै कशस्तेन ममापि होला ॥११।। आहान्य उप्तस्य, तिलाढकस्य प्राप्तस्य निप्पत्तिमतीब तस्य ।
11४०५11