________________
उपदेश
मप्रतिका.
।४०८॥
लक्षं दधे चानुतिल सलोला, बाकिशस्तेन ममापि होला ।।१०॥ अन्योऽवदत् प्रावृघि पूरिताया, मया विधेया | त्वरितापगावाः । एकाहिकम्रक्षणपात्यलोला, बाद्यै कशस्तेन ममापि होला ।।१०१।। अन्यस्तदा प्राह नबोक्तिले शैरेकाहिकानेककिशोरकेशः । आच्छादयाम्यभ्रमहं सलोला, दाद्यैकशस्तेन ममापि होला ।।१०२॥ मुक्तांशुकस्यास्त्यनणस्य कामिनी, सुगन्धदेहस्य ममानुगामिनी । प्रवासिनो नायुतिनः सलोला, वाद्यै कशस्तेन ममापि होला ।।१०३॥ रत्नद्वयं I प्राह परः प्रणुन:, शालिस्तु मे रोहति भिन्नभिन्नः । गर्दभ्यपूर्वा जन केलिदोला, वाकशस्लेन ममापि होला ।।१०४।। ज्ञात्वेति तेभ्यश्चणकाङ्गजात:, स्तोक धनं याचितवान दयातः । दिनैकजातांस्तुरगानुपाददे, दिनक जातं नवनीतमाददे १६१०५।। तै: शालिभि: पूरितवान् यथोचित, क्रोशान् सृजद्भिः स्वकचित्त रोचितम् । पुनः पुनश्छेदनतः प्ररूरैः, प्रच्छनमिभ्यश्चिरकालमूरैः ।।१०६॥ अस्मादुपायात् परतो द्विजातिना, स्वपाशकर्यन्त्रमयः समाधिना । हृतं विचक्रे धनिभिः प्रभूत्वात्स्थालं हि दीनारभरेण भृत्वा ॥१०७।। आहे ति मा यो जयतीह रे यदा, स्थालं स्वदीनारभृतं ददे तदा । पुनर्यदाऽहं भवतो जयामि, तदैकदीनारमिहाददामि ।।१०८ईदृक्प्रयोगेण जनादुरीकृतं, धनं धनं स्तोकदिनैः समीहितम् । केऽप्याहुरिस्थं किल देवदत्तास्ते पाशकास्तेन जिताः सविताः ।।१०९।। न तीर्यते केनचिदेव जेतुं, यथा द्विजो
।।४०८॥ ऽन्यत्र तथोपनेतुम् । शक्यते मर्त्य भवः प्रातः, सुदुर्लभः पुण्य वलेन जातः ।।११०।। इत्थं स चन्द्रक्षितिपो भदन्तश्वाणाक्य नाम्ना कृतराज्यचिन्तः । कालं सुखेनागमयत कियन्तं, तुणनजं वायुरिवोच्छलन्तम् ।।११।। गुरूतमा निर्मितवृद्धवासाः, संभूतिमुख्या विजया: प्रकाशाः । तत्र स्थिताः सन्त्यथ तैबिनेयास्तीरेषु वार्धेः प्रहिता अमेया: ।।११२।।