________________
दद
४०९।
नवीनसंस्थापितसूरिकणे, निवेद्यमाने निशि मन्त्र वर्णे । पाचद्गुरोः शिष्ययुगेन शुधवे, किञ्चित्तु दुभिक्षकृतेऽत्युलबे | 1॥११३॥ स्थानं यथोक्तं गुरुणा क्यिन्तः, शिष्या ययुः शिप्य युगं तदन्त: । क्षणेन पश्चादवले भविष्णुमाचार्यजं नो विरहं सहिष्णु ।।११४।। स्वयं गुरुभ्राम्यति भैश्य हेतवे, श्रद्धालुगेहेऽनलस: क्रियोद्धवे । लब्धं घनं राति मुदा स्वशिध्ययोभुक्तेऽवशिष्टं बिरसं पुरस्तयोः ।। ११५।। असारतुन्छ। शनतः कृ शो गुरुर्जज्ञे बिडालस्य भवादियोन्दुरुः । समीक्ष्य शिष्यद्वितयं विचिन्तयामासंति नो चारु कृतं यतो मया ।।११६। क्लेश: समामत्य गुरोबिनिमितः, स्वभुक्त्युपाय: क्रियते पुरोऽमुतः । व्यलोक्यथादर्शनकृत्त दञ्जनं, तेनेष्टकाले सुधियेव स्वञ्जनः ।। ११७॥ शिष्यावनापृच्छय गुरुं सदञ्जनी श्रीचन्द्रगप्तावसथे ततोऽतनौ। भोज्यक्षणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि ती परम् ।। ११८।। लग्नौ च भोक्तं सह पार्थिवेन, सौहित्यमाप्ती नपभोजनेन । तावेवमेव प्रतिवास्रमत्तः, क्षमाभृत्क्रशीयानभवद्विपसः ।।११९।। चाणाक्य पृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष आर्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव भज्यते ।। १२०।। बितर्कयामास ततो द्विजाती, रौद्रोऽस्ति दुप्काल इहेष्टघाती। स्थालस्थितः कोऽपि तदस्य भुक्त, प्रसन्नतामञ्जनतः प्रयुद्ध क्तं ।।१२।। आहारशाला ङ्गण के प्रकीर्ण, सूक्ष्मेष्टिकाचूर्णमथो अजीर्णम् । चाणाक्यदृष्टौ पतिती च' दुधियोतिौ पदो तत्र तदोभयोस्तयोः ।।१२२।। यावन्नरः कोऽपि न पेति वान् शि, द्वारे निरोधी रचितोऽररस्पृशि । धूमस्तदाऽकारि च बाप्पवाहकस्तेनाजनिष्टाक्षिण रत्प्रवाहक: ।।१२।। तत्कालमुत्तीर्णहगञ्जनौ तौ, दृष्टौ मणी वाऽच्छजलेन धौतौ। स्वोपाश्रये ह्रीतहृदाऽथ संप्रेषितावमात्येन ततोऽप्रकम्पे ॥१२४।। अहं त्वमूभ्यामपवित्रतामवापितो
।।४०१