SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ दद ४०९। नवीनसंस्थापितसूरिकणे, निवेद्यमाने निशि मन्त्र वर्णे । पाचद्गुरोः शिष्ययुगेन शुधवे, किञ्चित्तु दुभिक्षकृतेऽत्युलबे | 1॥११३॥ स्थानं यथोक्तं गुरुणा क्यिन्तः, शिष्या ययुः शिप्य युगं तदन्त: । क्षणेन पश्चादवले भविष्णुमाचार्यजं नो विरहं सहिष्णु ।।११४।। स्वयं गुरुभ्राम्यति भैश्य हेतवे, श्रद्धालुगेहेऽनलस: क्रियोद्धवे । लब्धं घनं राति मुदा स्वशिध्ययोभुक्तेऽवशिष्टं बिरसं पुरस्तयोः ।। ११५।। असारतुन्छ। शनतः कृ शो गुरुर्जज्ञे बिडालस्य भवादियोन्दुरुः । समीक्ष्य शिष्यद्वितयं विचिन्तयामासंति नो चारु कृतं यतो मया ।।११६। क्लेश: समामत्य गुरोबिनिमितः, स्वभुक्त्युपाय: क्रियते पुरोऽमुतः । व्यलोक्यथादर्शनकृत्त दञ्जनं, तेनेष्टकाले सुधियेव स्वञ्जनः ।। ११७॥ शिष्यावनापृच्छय गुरुं सदञ्जनी श्रीचन्द्रगप्तावसथे ततोऽतनौ। भोज्यक्षणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि ती परम् ।। ११८।। लग्नौ च भोक्तं सह पार्थिवेन, सौहित्यमाप्ती नपभोजनेन । तावेवमेव प्रतिवास्रमत्तः, क्षमाभृत्क्रशीयानभवद्विपसः ।।११९।। चाणाक्य पृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष आर्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव भज्यते ।। १२०।। बितर्कयामास ततो द्विजाती, रौद्रोऽस्ति दुप्काल इहेष्टघाती। स्थालस्थितः कोऽपि तदस्य भुक्त, प्रसन्नतामञ्जनतः प्रयुद्ध क्तं ।।१२।। आहारशाला ङ्गण के प्रकीर्ण, सूक्ष्मेष्टिकाचूर्णमथो अजीर्णम् । चाणाक्यदृष्टौ पतिती च' दुधियोतिौ पदो तत्र तदोभयोस्तयोः ।।१२२।। यावन्नरः कोऽपि न पेति वान् शि, द्वारे निरोधी रचितोऽररस्पृशि । धूमस्तदाऽकारि च बाप्पवाहकस्तेनाजनिष्टाक्षिण रत्प्रवाहक: ।।१२।। तत्कालमुत्तीर्णहगञ्जनौ तौ, दृष्टौ मणी वाऽच्छजलेन धौतौ। स्वोपाश्रये ह्रीतहृदाऽथ संप्रेषितावमात्येन ततोऽप्रकम्पे ॥१२४।। अहं त्वमूभ्यामपवित्रतामवापितो ।।४०१
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy