________________
उपदेश
| सप्ततिका.
दा
१४१०॥
नृभतेति शुशोच भामवान् । त्रिदण्डिना तावदवाचि धीभृता, ललाटपट्टे भ्रकुटिं च बिभ्रता ।।१२५।। कृतार्थजन्माद्य नप स्वमाशिणे, विशुद्ध वंशप्रभवस्तथा सखे । आबालकालं विधुतवताभ्यां, भुक्त' त्वया भाग्यवता यदाभ्याम् ।।१२६।। गुरोरुपालम्भमुपेत्य संनिधौ स दत्तवानन्तिपदोः कृते विधौ । ऊचे तदानीं गुरुणा विमुश्य, स्वयि प्रवृत्ते जिनशास. मरूप ।। १२७ । प्रपालके भूरितरक्षुधातुरो, मर्यादयेमौ रहिनौ गुणाकरी । शिप्यावभूतां स तवापराधः, सुश्रावकान्यस्य न बुद्ध्य गाध ।।१८।। श्रुत्वेति पूज्यक्रमयोलगित्वा, चाणाक्य ऊचे विधिनाऽर्चयित्वा । क्षम्यं ममाकृत्यमत:प्रभृत्यासे तीर्थचिन्ताकदह प्रकृत्या ॥१२९॥ चमत्कृतिश्चाथ कदापि हुद्यासीदल्य मन्त्रिप्रवरस्य हृद्या । सवैरिणअन्द्रधराधवस्य, मा कोऽपि दह्याद्विषमुन्न तस्य ।।१३।। लग्नस्ततो लक्षितमार्गवेदी, चन्द्र विर्भाव रितुं सभेदी । क्षुद्रप्रवृत्ता न पराभवन्ति, क्ष्वेडा यता भुवि कि स्ववन्ति ।। १३१।। पार्श्वस्थितो भोजमति स्म पिछलं, स तस्य मन्त्री विविध हलालम् । अथान्यदा मन्त्रिणि दूरगेऽत्ति, स्म गर्भभृद्रायमुना न येत्ति ।।१३२।। ग्रासाभिलापं विपुलं वहन्त्या, अज्ञाततत्त्वो नृपतिर्लसन्त्याः । स्वस्थालतोऽस्या: कवलं ददिः स्वं, भजन्महाप्रीतिपरं किल स्वम् ।। १३३।। विषान्नभुक्याऽधिकपारवश्यं, याबद्दधौ सा स्ववपुष्य वश्यम् । ज्ञात्वाऽऽशु चाणाक्य इयाय दध्या वस्या न युक्त वमनं प्रसिद्ध्या ||१३४।। यतोस्त्यसो गर्भवतीति कृत्वा, शस्त्रं सुतीक्ष्णं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गरभं कलाभृतः ।।१३५।। लात्वा कराभ्यां स्त आज्यपूरिते, चिक्षेप देहोपचयं क्रमादिते । तस्मिन्नकापीत्स तु विन्दुसाराभिधानमुर्वीप्रथितं विचारात् ।।१३६।। यद्गर्भसंस्थस्य शिरस्यमध्य, प्रपेलिवान् विन्दुरिहासदृक्षः । रोमीद्गमस्त त्र
॥४१०।।