________________
| ४११ । ।
म जातु जातवान् कालेन चन्द्रोऽपि मृर्ति स यातवान् ॥ १३७॥ तदा नृपः सोऽजनि बिन्दुसार, प्रोच्छिन्ननन्देश्वरमन्दारः । सुबन्धुनामा छलमाकलय्य, प्राहैकबैकान्त इनं प्रसद्य ॥१३८ ।। प्रसादपात्रं न कदापि यद्यप्यहं तव क्ष्मापनिराद्यः । किचितिं वच्मि तथापि तुभ्यं, प्रियङ्करं कर्णयुगस्य सभ्यम् || १३९ | | त्रिदण्डिना त्वञ्जननी निपातिता, विदारवित्वा जठरं कलङ्किता । मित्रीकृतः सोऽपि किमत्र मान्यते त्वया सपत्नादधिकः शुभाकृते || १४० ॥ श्रुति रुन नृपेण धात्री, पृथा स्वकीया प्रमदप्रदात्री । तथैव सर्व हि तयाप्यववाचि पक्वान्नमीत्पुनरप्यपाच ।। १४१ ।। चाणाक्य आगात्समये स हीनं दृष्ट्वा भृकट्याप ललामभीमम् । स्त्रीरागिसारिण्यविपाभयन्ति, छेका यथा तेsपि तथा वलन्ति ॥ १४२ ॥ तस्मित्रिदण्डी विमुखे व्यचिन्तयत्क्ष्माभृद्विरोधीव किमय राति यत् । दृष्टि ममोपग्रंथ जातभीतः स स्वके वेश्मति जङ्गमीति ।। १४३ || स्वपुत्रपौत्रस्वजनादिकेभ्यः सर्वं च दत्वा गृहसारमेभ्यः । इत्थं स्वयं मन्त्रयति स्म मेaया, केनापि मन्मन्त्रिपदाश्रयेच्छया || १४४ || खलेन भूमिभृदयं प्रतारितः कुर्वे तथा तहि तेन मारितः । सस्याद्यथा जीवति चातिदुखितश्विरं स्वदुष्कर्म फलोपलक्षितः ।। १४५ ।। ततः स्फुरद्गन्धमनोज्ञबासा युक्ति प्रयोगेण कृताः प्रयासात् । क्षिप्ताच नीतवान्तरमी समुद्गर्क, भुजें व्यलेखीति च तत्र दुःशकम् ।। १४६ ।। आघ्राय योऽमून् वरवासश्वान्मनोपीकेष्वनुकूलतामयान् । भाव्युद्यतो ही विषवरम सेवने, गन्ताऽस्ति सद्यः स यमालये जने || १४७ || atri कालतिराद्विपनाधितूलिकासौरभिपुष्पसेवनं । शृङ्गारणं मञ्जनमङ्गपोषणं कर्ता स गन्ता क्षयमाप्तशोषणम् ।।१४८ ।। वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य त्रासान्तरवाप्तधीर्वदुः । तद्भूर्जपत्रं तु समुद्गमापितं मपया मध्य
।।४११६