________________
।।३९३
निजंगाम तलोट व्यामटत्ये क्राकिकाश्रितः ।।८।। अविदन्मार्गमन्येषु डम्बपल्यामुपेयिवान् । भ्रान्तस्तत्रप तानेब पश्यति । स्मयडूषितः ।।९।। विरला बिरला भो भो देनदानस्म्यहं द्विजः। एवमप्युमन्तं तं स्पृष्टवानन्त्यजो जबात् ॥१०।। शशाप क्रुद्धधीरेत निन्दन कटुकया गिरा । सुप्ठु मष्टः स दुष्टात्मा जघानोल्लास्य शस्त्रिकाम् ।।११।। मृत्वोत्पेदेऽथ तस्यानजत्वेनेप दुराशयः । दमनेत्याख्यया जज्ञे काणः कुब्जश्व खक्षकः ।।१२।। उद्वेजकस्तरां मातृपिसोरपि स घामनः । प्रवर्धमानः पापद्धिप्रभृतिकरवार्मकृत् ।।१३।। भयांस्येनांसि निर्माय मायावान्मत्यमासदत । प्रथमश्व भ्रसंवासी समजन्येष नारकः ।।१४।। ततो मत्स्वभवं प्राप्य पुनर्ने रयिकोऽभवत् । भान्त्वा भूरिभवान् प्रायः श्वभ्रषु पुनरप्यगात् ।।१५।। हीन जातिपु सर्वासु समुत्पद्य गुदुर्मनाः । महादुःखान्यसव यानि सेहे देहेऽतिपात के ।।१६।। कृत्वा बालतपः कष्टम भूज्ज्योतिष्कनिर्जरः । ततोऽन भरते एपखेटाल्ये प्रकटे पुरे ।।१७।। कुन्द दन्ताख्यपण्यस्त्रीसूनुमदन इत्यभूत् । सुरूपः सकल | सौभ्यः सुभगः शास्त्रवित्तथा ॥१८॥ परोपकारकुद्गम्भीरस्तथापि जनोऽवदत् । किमेप गणिकापुत्र कीयंते ह्यतिरूपभाक् ।।१९।। दुग्धान्तः पतितो मद्यबिन्दुभंदति दुपकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी ।।२०।। ताइम्बिधा यदा जातिस्तदा स्वर्ण हि रत्नयुक् । गुणरस्थान संस्थः किं क्रियते गतगौरवः ।।२१।। चम्पक स्रग मेध्यस्था मेध्याऽपि न ।। ३९३।। शिरश्चटेत् । इत्याद्याकर्णयकर्णपुटाभ्यां कालक्टवत् ॥२२॥ विषपणश्चिन्तयामास विग्मे जन्माबमाधमम् । तावत्केवलिनं मत्वाऽऽसलोपवनगं मुदा ।।२३।। गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम् । दुर्लभं नभवं लब्ध्वा सुकृतं येन जन्तुना ।।२४।। न कृतं किं कृतं तेन धराभारानुकारिणा । अवकेशिमुमेनेव निरर्शनावतारिणा ॥२५।। तद्देशना