SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उपदेश लाभेवि संते मुइओ न हुज्जा, तहप्पणो उक्करिसं न कुज्जा ।।६५।। सप्ततिका. व्याख्या-नेति निषेधे जातिगर्व मातृपक्ष गर्व हृदये कुर्वीत, कुलाभिमान पितृपक्षाहकारं पुनर्नो वहेत, रूपं च नवं ऐश्वर्य प्रभवं अपर्व चकारोऽनुक्तोऽपि शेयोऽत्र लब्ध्वा संप्राप्य सुबुद्धिः सुधीः पुमान् नैव धरेत् गर्व, एतस्मिन गर्ने कृते परत्र भवे नीचे तिर्नीचैःकुलकु रूपादिकं प्राप्नुयात् नरस्तस्माद्गर्यो हेयः नोपादेव: सतामिति काव्यार्थः । ।।३९२।। अग्रेतनमदानाह-अहं खु निश्चये लोके जगन्मध्ये बलवान् न मत्परः कश्चित्, अथवाऽहं तपस्वी तपोलब्धिमान् श्रुता. धिको बिद्वानह वाऽथवाऽहकं यशस्वी कीतिमान्, अथ च सत्यपि राज्यसमद्धचादिलाभे मुदितो हृष्टो न भवेत, तथास्मनः स्वस्य उत्तोऽपि न कार्य इति काव्यार्थः ।। सत्र जातिमदोपरि विप्रकथानकमाहअब हस्तिनापुर्यामर्यात कोद याच्छिदि । ब्रह्मदेवाहयो विप्रः सोमदत्तात्मजोऽभवत् ।।१।। शैशवादयसी कुर्वन्नJax खर्व जातिजं मदम् । बायतेऽनार्य आचार इत्यवार्यत गोत्र जैः ।।२।। तथापि बाडनीयां स जातिमन्योत्तमा बदन् । * अन्यदीयाङ्गमस्पर्शमप्यपूतं हि मन्यते ।।३।। प्रतिवेले सचेलं स स्नान मस्नातभोजनः । समाच रस्तृणप्रायं गणयत्य- * R३९२॥ खिलं जनम् ।।४।। अन्यदैतत्पितुर्मत्या तत्पावित्र्यातिरोषिणा । जनकस्यास्पदे चक्रे पुरोबा अन्य एव हि ।।५।। ब्रह्मदेवोऽथ निद्रव्योभूय भूपापमानभाक् । व्यापाररहितः पौरैनिःशङ्कमुपहम्यते ।।६।। ततः स चिन्तयामास विश्वाविश्वास वासितः । तत्र कुत्रापि यातास्मि यत्र नाशुद्ध ईक्ष्यते ।।७।। न भ्राम्यति क्वचिमार्गे छुप्तिव्याप्तिसुशङ्कितः ।
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy