________________
उपदेश-
॥२३॥
मलममुना विलपितेन मुधा |७९|| कृतशीलयशोरक्षा दक्षा नृपनन्दिनी जजल्पालीः । वाचोयुक्त्या ह्यनया पर्याप्तम- सप्ततिका. नाप्पदर्शितया ॥८०॥ हंसी हंसेन विना न पद्मिनी परवान्धवादन्यम् । यद्वत्कामयतेऽहं न तथाऽन्यं रमणमिच्छामि ।1८१॥ इत्याख्याय सखीनामापुच्छच स्वपितरं तथा चाम्बाम ! जानवम्गुरुपाचे प्रतिपेदे पावनी दीक्षाम् ।।८।। जज्ञे महासतीनामाधारधरा समग्रगुणराशेः । वैराग्य कनिधानं यशोमती संयमस्थानम् १८३।। इतरेऽथ सैनिकभटास्तटाकतः सारसा यथा सायम् । स्थानात्ततो निवृत्ताः समेत्य भूमीभुजो जगदुः ॥८४|| स्वामिन् भवत्सुतेनाददे Mei स्वदेहव्यथासमुद्रकात् । शानिगिरा वैराग्यावेशात् क्लेशापहं चरणम् ।।८५।। अथ भुवनतिलकसाधुः साधुगुणाधारभूरभूताघः । स्वं पूर्वभवाभ्यस्तं जनाप्रशस्तं हि दुविनयम् ॥८६॥ निन्दन्नात्मनि नितरामहत्सिद्धप्रसिद्धचैत्येषु । आचार्योपाध्यायश्रमणश्रुतधर्मगुरुविषये ।।८७॥ प्रवचनदर्शनयोश्च प्रकाममेतेषु दशसु सद्भक्त्या । बैयावृत्त्याचरणाञ्चरणाराधकगुरुं भेजे 11८८॥ त्रिभिविशेषकम् । रुष्यति न रोषवचनस्तुष्यति न प्रेमपेशलालापैः । आचरति निरतिचार व्रतं श्रुतं पठति चाशाठयात् ।।८९॥ तद्विनयगुणाजित हृदो मदोदयमवीक्ष्य कुत्रापि । गुरवः सुसाधुवर्गा:इलायन्ते तं महाश्रमणम् ॥९०॥ धर्म स विनयमूलं तथाऽऽरराध प्रधानतरवृत्त्या । अभजद्यथा विनयिनामाद्यां रेखामदोषात्मा
॥२३६॥ ॥९॥ अभ्युत्थानाञ्जलिनाऽसनप्रदानेन भक्तिभावाभ्याम् । शुश्रूषया च सुगुरोः स विनयमभ्युम्नति निन्ये ॥९२।। दशधा विनयाचरणाचरणास्यन्तानुरक्तधीः स सुधीः । दुविनयजनितदोषान्निःशेषान् शोषयामास १९३॥ इत्थम| शीतिप्रमितान् स पूर्वलक्षान्निजायुरापूर्य । सुकृती सपादपोपगमनशमनमादृत्य पर्यन्ते ।।९४।। प्रतिपय केवलज्ञानर
.