________________
।।३९९।।
स्तैर्गदितं न विद्या, आकारितः १. ग्लपिताश्यपः । शालोपतीय नियतोऽवगूढः, सस्नेहमीशेन तदातिमूढः ।।११।। जातः सखा मेऽत्र सुखासुखावस्थिताबसो यत्सरलस्वभावः । पुनः प्रवृत्ति कुशलम्य पृष्टः, कृपीव लेनेव घनोऽत्र बृष्ट: ।।१२।। उक्तश्च राज्ञाऽर्थय वाडि छताति, श्रुत्वेति हप्टः शुभभाषितानि । भार्यामपृच्छद्गृहमेत्य वर्णज्येष्ठः स इत्थं सहसा| धमर्णः ।।१३।। ममोपरिष्टात् क्षितिपस्तृतोप, प्रियेऽर्थ्यते कि समयार्थकोषः । तमा विचिन्त्येत्यसको महद्धि श्रितो न मामर्चयिताऽमितद्भिः ।।१४।। उक्तोऽखिलेऽस्मिन् भरतान्तराले, त्वं भोज्यमभ्यर्थय रे विशाले। दीनारयुग्मं त्वथ दक्षिणायां श्रुत्वेति सोऽगान्नु पते: सभायाम् ।।१५॥ तत्रार्थयामास नपादथेति, तथा कुरु त्वं मम भोज्य मेति । पूर्व यथा ते सदने ततस्तु, त्वत्पट्टराण्यादिगृहे तदस्तु ।।१६।। द्वात्रिंशदुर्वीश सहस्रस नस्वथ प्रतीभ्यं प्रतिमन्त्रिसय । प्रत्यन्यलोक प्रतिसन्निवेशं, प्रतिप्रधान प्रतिसर्व देशम् ।।१७।। तेषु प्रपूर्णेष्वथ युष्मदोकस्यहं बुभुक्षुः क्षितिपास्म्य शोकः । बिहाय राजाह विडम्बनायाः, कोऽसाबुपायो रचितोऽधमायाः ।।१८।। कि तुच्छया याचनयाऽनया ते कुर्वर्थनां देशगजाश्वजाते। द्विपाधिरूढ: प्रगुणात पत्रच्छाया स्थितः संचर नित्यमत्र ॥१९॥ स प्राह मेऽनेन परिग्रहण, प्रभो कृतं दशितनि ग्रहेण । मनमानसे स्यादियतव तोपः, शीतोऽपि हय न हि प्रदोष: ।।२०।। यत:-यो यावतोऽर्थस्य हि भाजनं स्यात्ताबद्धनं तस्य करस्थित स्यात् । द्रोणेऽम्बुलो नीरधरेण वृष्टे, तिष्टत्यही नाम्बुलवोऽद्रिपाठे ।।२१।। ध्यात्वेति वाक्य प्रतिपन्न मस्य, मापेन चानेन मुदोपविश्य । भुक्तं नृपस्य प्रथमेऽढचगारे, ततः ऋमात्तप्रकृले रगारे २२।। भोज्यं स दीनारयुगं जनेभ्यः, स तत्र लाति स्म पुरे घनेभ्यः । वयोऽत्र पुंसो कुलकोटच आसँस्तदन्तमप्याप न सप्रयासम्