________________
सप्रतिका.
उपदेश-
॥३९८॥
दॐ
तत्त्वं श्रुत्वा समाकर्ण्य सुगुरुभिर्गुरुजनरुक्तं आचार्योपाध्याय सर्वसाधुभिनिगदितं धर्मस्वरूपं रे जीव तव प्रमादाचरणं । | कर्तुं नैव युक्त यद्वस्तु दुर्लभ लभ्यते तद्यत्नेन धार्यते तदंव शोभनं, नात्रार्थे प्रमादः कार्यः इति काथ्यार्थः ।।
अत्रार्थे दश दृष्टान्तानाह सानुप्रासकाव्यबन्धेनअ'तोह काम्पोल्पारस्प नाथः, श्रीब्रह्मनामा कृतवैरिमायः । तस्यास्ति भार्या चुलनी तनूजः, श्रीब्रह्मदत्तोऽजनि लब्धपूजः ।।१।। विवर्तमानेऽथ कुमारताया, पुत्रे पिता प्राप मृति निशायाम् । चुलन्यथो दीर्घनूपे सरागा, संजातय. त्युन्मदचित्तनागा ॥२।। नष्टः कमारो वरधावतुल्यस्निग्धोपयुक्तः पटु शक्तिकल्पः। मामण्डले पर्यटन विभते, रूपेण नेत्रेषु मुदं प्रदत्ते ।।३।। नानाविधापत्सहितास्ववस्थास्वयं स्वयं धीरमनाः समस्यात् । अस्यैकदैकाविलया बटव्यां, याताऽमिलरकापंटिकः पदच्याम् ॥४।। स जातवानापदि यत्सहावः, श्री ब्रह्लादलस्य' वियत्सुखाय। तत्सर्वथा मे परमपकारप्रायोग्य एबेत्यविदत् कुमारः ।।५॥ यतः- दधात्व सौ द्वौ पुरुषौ धरित्री, द्वाभ्यामथाभ्यां च धृता धरित्री । स्याद्यस्य बुद्धिः परमोपकारे, न हन्ति यत्रोपकृत विकारे ।।६।। ऊचेऽथ तं राज्यधुरा निविष्ट, मा ब्रह्मदत्तं हि निशम्य रिष्टम् । मदीयपावें स्वयका समागन्तव्यं समाधाय मनः सरागम् ।।७।। श्रीब्रह्मदत कियताऽपि कालेनाभूदयं भूप इलान्तराले । वर्षाण्यभूत द्वादश तस्य राज्याभिषेकभनी रचिता नराज्या ।।८।। श्रुत्वेति धिरजातिरतीय लोभी, समाययौ सोऽधिकदौःस्थ्यशोभी। नालापमात्र लभते नपाने, स्थानं पयःपूर इवाचलाये ॥९॥ तदाऽमुनाऽसौ विहितोस्त्युपायः, कूपानहां माल्यतरं विधाय । ध्वजावहैः साकमसौ चचाल, प्रेक्ष्येति पप्रच्छ नरान्नृपालः ।।१०।। कस्य ध्वज
८॥