SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ।३९७॥ पालग्गमित्तोऽवि न सो पएसो, जत्थोषइन्नो भुवणम्मि एसो। जीवो समावज्जियपावलेसो, न पाविओ कत्थ य सुक्ख लेसो ।।६६।। व्याख्या-वालाममात्रोऽपि न हि स प्रदेशोऽस्ति यत्रावती? नैप जीवश्चतुर्दश रज्ज्वात्मके जीवलो के, किंभूतो जीब? सं सम्यगाजिता पापलेश्याः षड्विधा येन स तथाभूतः, परं कुत्रापि न प्राप्तः मुखलेश: जीवस्य तत्स्थान नास्ति यत्र नोत्पन्नः । यदुक्तम् न सा जाइन सा जोणी, न तं ठाणं न त कुलं । न जाया न मुआ जत्थ, सम्ये जीवा अणतसो ।।१।। लोए असंखजोयणमाणे पइजोयणंगुला संखा । पइ तं असंख अंसा पइसमसंखया गोला ।।१।। गोला असंखनिगोओ सोऽणतजिओ जिय पई पएसो । अस्संख पइपएस कम्माणं वग्गणाऽणता ।।२।। पइबरगण अणता अणू य पइअणु अणंतपनाया । एवं लोगसरूवं भाबिज तह ति जिणवुत्ते ।।३।। तथा लेश्यास्वरूपमिदम् मूलं १ साह २ पसाहा ३ गुच्छ ४ फले ५ भूमिपडिय ६ भक्खणया। सव्वं १ माणस २ पुरिसे ३ साउह | ४ झुझत ५ धणहरणं ६ ।।१।। इति लेश्यादृष्टान्ता जेयाः इति काव्यार्थः ।। अथ मानुष्यभवदुर्लभवमाह सुदुल्लह पाविय माणुसत्तं, कुलं पवित्तं तह अज्जखितं । तत्तं सुणिता सुगुरूहि बुत्तं, तुम पमायायरणं न जुत्तं ।।६७।। व्याख्या-सुदुर्लभं प्राप्य मानुषत्वं नरजन्म, ततेाऽपि दुर्लभं कुलं पवित्रं उत्तमकुलजन्म, ततोऽप्यार्यक्षेत्रमासाद्य ।।३९७।।
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy