________________
उपदेश
।।३९६ ॥
ET भणिया ||९|| भो भो तुम्ह सिराई इत्थं पाडेमि भूमित्रलयस्मि । जइ मह न हुज भक्ती पनिज विसाहनंदिम्मि ||१||ओ शोहं इमेहि मज्झ पज्जतं । इइ भणिउं पव्वज्जं गिव्हइ संभूइमुणिपासे ||११|| जह विस्भूणा नियभुयदंडबलस्स निम्मिओ माणो । न तहा कायन्त्रों खलु साहसमतेहि पुरिसेहि ||१२|| इति बलम -
दद्दष्टान्तः ||
regnant हन्तः कथ्यते - सायरचंदे जहा नवरसववखाणकरणलद्धीए । गव्त्रियमाणेण कालिगसूरिपुरो इस मुवि ॥ १॥ भो बुद्ध मए केरिसमज्ज कयं भणसु निउण वक्खाणं । किमवि तुम पि य निसुणसु तो बुत्त कहमु मह धम्मं || २ || वाएण निज्जिओ तो कालिगसूरीहि सागरिदुमुणी । तो लग्गो पाएसुं खामेई दुब्बिणीयतं || ३ || जह त्रिज्जाए गब्बी सागरचंदेण निम्मिओ सह तो काययो सुगन्धो सुछु वि विज्जावलयावि ||४|| ॥ इति श्रुतमददृष्टान्तः ॥
ar avirat यथा द्रौपदीजीवेन- सुकुमालिकाभवे श्रमणीत्वं प्राप्य कृतस्तथान्यैर्न विधातव्यः ( दृष्टान्तः ) सविस्वरः स्वयमभ्यूह्यः । लाभमदो यथाऽषाढभूतिना कृतस्तथा परैर्न कार्यः । ऐश्वर्यमदो यथा रावणेन सीतापहारविधो कृतस्तथाऽन्येनधियः । अन्येऽपि दृष्टान्ता अत्राधिकारे स्वयमवतार्याः ॥ ( अयमन सङ्ग्रहः ) श्रीवीर : कुलमानतो बलभरादुर्योधनो जातितो, मेतार्यः शकडालसूः श्रुतमदादैश्वर्यतो रावणः । रूपात्तुर्थकचक्रभृद्वपदजा देवी तोगविता लब्ध्याषाढमुनिविडम्बित इमे त्याज्यास्ततोऽष्टी मदाः ॥ १ ॥
सप्ततिका.
।। ३९६ ।।