________________
।।३९५ ।।
सभक्तिभारम् । सद्रूपशोभाजितव्य कामश्च क्रयादिमः स्वं स जगाम धाम ||७|| एतद्वचः संश्रवणान्मरीचिः समुच्छलन्
मरुताऽधिवचः । वित्तोन्नति मंक्षु स वावहीति, निर्बाहुमास्फात्य स वावदीति ||८|| भाव्यस्म्यहं भाग्यवशादिहेव, प्रान्त्यो जिनवक्रयपि वासुदेवः । कुलं ममैत्रोत्तममय सारं स प्राप तन्नीचकुलावतारम् ||१|| || इति कुलमदे श्री वीरष्टान्तः ॥
अथ रूपमदो यथा सनत्कुमारचक्रिणा चक्रे तथाऽन्यैर्न कार्यः सनत्कुमारइष्टान्तस्तु पूर्व दर्शितोऽस्ति ततोऽधुना नाविर्भाव्यते । अथ बलमदोपरि वसुभूतिदृष्टान्तः सूच्यते
नयरम्मिय राजगिहे संजाओ विस्सनंदि नाम नियो । पत्ती तस्स पियंगू बिसाहनंदी सुओ जन्ते || १|| धारि विनामेण पिया जुराओ विसाहभूइ अणुजस्स । तस्सासि विस्सभूई मरीदजीवो वरंगरुहो ||२|| अह विस्सभूइ तरुण पुष्करंगवणम्मि सकलतो । विलसद्द सुरकुमरो इव नाणासहसंपइसमग्गो || ३ || अह सो विसाहृनंदी दासीवयणा मुणित भोगसुहं । तप्पत्तीलोहबसा कव चित्ते चरितु कुई ||४|| बहु उद्देविअरे देसो भो भो चरण पुरिससीण । तज्जयहेउं जामो प्रयाणभेरि दवावे ॥१५॥ तं सुणिय त्रिस्सभूई सरलो वारितु तं समं चलिओ । ताव पचिट्ठी सहसा विसाहूनंदी तदवरोधे ॥ ६॥ जिच्चा स पुरिससीहं वलिओ जा जाइ पुष्फत्रणमज्झे । ता रक्खहि वृत्तं विसाहनंदी इहि अस्थि ||७|| तो विस्सभूइ चितइ मायाइ अहं वगाउ किंतु बहि । अह कि करेमि एस मज्झ कांतासु खस्स ||८|| इस कुद्धेण कबिट्ट मुठ्ठीए आणित्तु भूमीए । पाडिय फलाण रासि एवं तस्से
।।३९५ ।।