________________
स्वम् ॥७३।। भवेषु सर्वेषु मम ह्यसाता, श्रिता व्यथा हे पितरत्र जाता। न जातवानस्मि निमेषमात्र, कदाऽप्यह निःसमसातपात्रम् ॥७४॥ ब्रूतस्तदैतत्पितरौ सुतस्वं, स्वरं भव प्रअजितः सुत स्वम् । श्रामण्यमार्गे परमस्त्यतुच्छा, सद्करा रोगगणाचिकित्सा ।।७५।। उवाच पुत्रः पितरौ मृगाया, योक्ता स्थितिनि प्रतिकर्मताया: । सा दुष्करा नास्ति बयोमृगाणा, प्रतिक्रिया काऽस्ति बनेचराणाम् ।।७६।। एकाक्यर ज्येषु यथा कुरङ्गः, सर्वत्र कुर्याभ्रमणं सरङ्गः । धर्म चरिप्यामि तथाऽहमेनं, तपोयमजनम ताम्बुजेनम् ॥७७।। वने यदैणस्य भवेद्वपुष्यातङ्कस्तदान शरीररक्षा। चिकिस्सया भोः क्रियते प्रयस्य, स्थितस्य मूले फलदस्य तस्य ।।७८।। 'रात्यौषधं तस्य च कः कृपालुः, पानाशने यच्छति कस्खपालुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्ट मनाङमुखस्य ।।५९ ॥ यदा च स स्यात्सुखितोऽत्र दातप्रमीस्तदा गच्छति चेतनातः । स्वभुक्तपानादिकृते सरांसि, स्वयं बनान्यप्यथ नीरजांसि 11८०॥ स्वभक्ष्यमारवाद्य पयो निपीय, स्वर सर:कक्षभरे निलीय। इतस्ततश्चोत्प्लवनविभाति, स्वीयाश्रयक्षोणितटे प्रवाति ।।८१।। कुर नवनिस्तुलसंयमानुष्ठानो मुति
भ्रमणोत्कजानुः । इत्थं चिकित्साभिमुखो न भावी, निर्वाणमाप्नोति च कर्मलावी ।।८२॥ मृगो यर्थकोऽपि न नित्यबासी, नैऋत्रचारी चटिताशनाशी। एवं मुनिर्गोचरणप्रविष्टः, कदन्नहीलाकरणान्न लष्टः ।।८३।। अहं चरिष्यामि कुरनचर्यामेवं बलश्रीयुबराजवर्यात् । श्रुत्वोचतुस्त त्पितरावनुज्ञया, गच्छावयोः पुत्र यथासुखं रयात् ॥८४॥ ततः स तत्याज निजोपधि समं, जगाद च पितरौ गतभ्रमम् । अनुज्ञया वाममुखापहामह, कुरङ्गचयाँ रच याम्यथान्वहम् ।।८५।। एवं
१ ईनः सूर्यः. २ ददाति.
11४५१॥