________________
उपदेश
१४५० ।।
क्षुरप्रैः क्षुरिकावलीभिः शिताग्रधारायुतकल्पनीभिः । अनन्तकृत्वो द्विदलीकृतोऽहं विखण्डितः क्लृप्तमुखन्यपोहम् || ६२ || प्रसारवद्द्यो रुरुवन्निरुद्धः पाशैश्च कूटैर्हृदयेऽप्यशुद्धः । व्यापादितोऽहं बहुशो निबद्धः शिरोमणिः पाप्मभृतां प्रसिद्धः ।। ६३ ।। तत्रस्थदेवैर्म करानुकारिभिः प्रपादितो निर्दयचित्तचारिभिः । जालैर्गृहीत्वा त्वव सङ्घचारी, गले विद्ध इहातिधारी ||६४ || श्येनैर्गृहीतः खगवच्च जालैर्बद्धन लिप्तः पटुलेपजालैः । अनन्तवारान् सकलंश्र्व मारितः केनापि कर्माभ्युदयो न वारितः || ६५ ॥ यत्तक्षभिर्वृक्ष इवानिवारैवर्णीकृतोऽहं निशितैः कुठारैः । त्वचोऽपहृत्योपरि तक्षितच, छिलोऽवशः कुट्टितपाटि २६७॥ तैराहतः कुट्टित एप चायस्काररहं लोह इव 'स्वपायः । लक्ष्णीकृतः प्राप्य घनाश्रपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटा: ।। ६७ ।। तप्तानि ताम्राणि पराण्ययांसि श्रपुण्यथो सीसकदुः पयांसि । प्रपावितः क्वाथमवापितानि, स्वास्येऽणि कुर्वन् कटकूजितानि ||52| आसन पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विखण्डितानि । कृशानुबर्णानि निजानि पक्त्वा मांसान्यहं जेमित एवमुक्त्वा ॥ ६९|| तवाभवत् पूर्वभवे च काद front प्रयोक्तवेति दधद्विषादम् । प्रपायितोऽहं निरये ज्वलन्तीरसृग्वसाः पूतिरसंमिलन्तीः ॥ ७०॥ त्रस्तश्च भीतः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभृतां दुर्वेदनां नारकवासभूताम् ||३१|| मयाऽतितीव्रा नरकस्य वेदनाः सुदुःसहा निर्मितगात्रभेदना संश्रूयमाणा अपि भीतिक सोडा मनोऽन्तर्गततोव्हः ॥७२॥ याहृदयहो तात निरीक्ष्यमाणाऽस्ति वेदना 'लोकगताप्रहाणा । साऽस्ते ततोऽनन्तगुणाधिकत्वं समुद्वहाली नरकेऽनुस१ कल्पकी-कत्रिका. ए व्यापोह-वैपरीत्यं. ३ परितो रोधवश्य ४ मत्स्य: ५ मत्स्यविशेषः ६ सुतरामपायो नाशो यस्य सः ७ मदिरा ८ अविनाशिनी.
सप्ततिका.
॥४५०॥