________________
। । ४४९ ।।
कदम्बवज्ञादिमवालुकानअन्तर्गतेऽहं पुलिनेऽविमानः । दग्धोऽग्नितुल्ये मरुवालुकावज्जाज्वल्यमाने बहुशोऽस्मि तावत् ।।५०।। सुभीमकुम्भीषु रसन् विशिष्य, प्रोच्चैनिबध्योपरि वा भुजिष्यः । निर्वान्धव सन् क्रकचाग्रधाराभर विभिन्नोऽहमनन्तवारान् ||५१|| तुझेतितीक्ष्णाननकण्टकाकुले, यच्छाल्मलिक्षोणिरहे छदाविले । हा पाशबद्धेन मयाऽपकर्षणैः, पुनः पुनः खिन्नमतीव कर्षणैः ॥ ५२ ॥ अथारसन्निक्षुरिवातिभैरवं बलेन यन्त्रे महतीव कैरवम् । सीमालम में विदधत्सकार्मुकनिपीडितोऽहं परमाद्यधामिकः ||५३|| स्वरूपवच्छूक ररूपवद्भिः, श्यामैस्तथाऽहं शबलं रसद्भिः । आक्रन्दकृद्भूमितले प्रागपिनोऽथ जीर्णाशुकवच पाटितः || ५४ || नव्यात सोपुष्पसमा सिजालैर्भल्ल तथा पट्टिशचक्रवालः । दुष्कर्मकोटद्या निरयेऽवतीर्णदिन्छन्नो विभिन्नोऽहमथो विदीर्णः ॥५५॥ प्रयोजितो लोहरथे ज्वलत्याधारोज्झितो दुस्तरकर्मगत्या । अत्युष्णशम्ये पशुबध 'तोत्रस्तप्रेरितः पातनतः 'कुयोः ॥५६॥ भस्मीकृतः सैरभववितासु, ज्वलद्धृहद्भासमाश्रितासु । अहं पुनहीं विवशो भटित्रीकृतोऽशुभा पापकृतिर्भवित्री || ५७|| संदंशतीक्ष्णाननकोटिस होपमै
पतः । श्र्व गृधैविलपन् विलुप्तः, कोरचीरैः सुधनीव सुप्तः ॥५८॥ इतस्ततो धावितवासीतिर्यादी वैतरिणीं सभीतिः । अहं गतः पानकृते तदा हतः क्षुराभतद्वीचिभरैः समाहतः ||५९॥ उष्णाभितस्त्वपित्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबलैः "प्रपातुकैरिछन्नोऽहमहोवयगोऽङ्गपातकैः ॥ ६० ।। प्रीतत्रिशूलैर्मुशलैः कठोरं भग्नस्तनौ मुद्गरकै घोरैः । अनन्तशो दुष्करदुःखमृष्टः सोऽहं गताशी ह्यभवं निकृष्टः ॥ ६१|| तीक्ष्णैः
-
१ शम्या युगकीलकः २ प्राजनैः ३ पोत्रं " जोतर" इति भाषायाम् ४ ससिपास ५ पापवग.
।। ४४९ ।।