________________
उपदेश
१४५२॥
मृगासुः पितरं च मातरं हर्षादनुज्ञाप्य समस्त मात्रम् । ममत्वमुन्मूलिवान् सकञ्चुकं तनोर्महानाग इवाधिकं स्वकम् ||६|| मित्राणि पुत्रानपि पद्मत्रासां कलवराजी वदने सहासाम् । निर्धूय बन्धून्निरगान्निकायाद्रजोवदेषोऽपि वहिः स्वराज्यात् ||८७|| समित्युपेतो व्रतपञ्चतय्या, श्रितश्च गुप्तिप्रकटवितय्या सदा शुभध्यानयुगान्तरेण, बाह्येन युक्तस्त सोत्तरेण ॥८८॥ । अगारवस्त्यक्तसमग्रसङ्गः, श्लथाभिमानोऽत्यममः सुबङ्गः । जीवेषु तुल्यस्वकचित्तवृत्तिस्वतेषु च स्थावर केवभित्तिः ॥ १८९ || दुःखे सुखे भूरितरामाने माने मृतौ जीवितविगाने | लाभेलाभेव समाधिहर्ता, दलाषासु निन्दा च साम्यधर्ता ॥९०॥ महाकपायेष्वथ गारवेषु दण्डेषु शल्येषु पुनर्भयेषु । शोकेषु हास्येषु द निवर्तनं निबंन्धतः प्राप्य निदानकर्तनम् ||११|| अनिश्रितः साधुतयेह लोके, निरीहणभाक् च परत्र लोके । समोदाने चाननेऽपि वासीगोशीर्षसङ्गेऽपि समत्वभासी ||१२|| द्वाराप्यसौ जन्तु धाविकानि स्थितः पिधायाश्र antsशुभानि | अर्हम्मतस्थः सुदमः सुयोगश्चिरं शुभध्यानकृताभियोगः ||१३|| एवं चरित्रेण च दर्शनेन ज्ञानेन रङ्गतपसा धनेन । सद्भावनाभिः परिभावयित्वा सम्यक्तयात्मानमघानि हत्वा ||१४|| बहूनि वर्षाणि च पालयित्वा श्राम
मागामि निभालयित्वा मासोपवासानानं ततात, प्राप्तोऽपवर्ग महिधमानः ॥९५॥ एवं प्रकुर्वन्ति विचक्षणा ये, प्रवोधवन्तः शमिनः स्वकाये । निवृत्तिमायान्ति च भोगभुक्तेः श्रुत्वा मृगापुत्र चरित्रयुक्तः ||१६|| श्रुत्वा मृगापुत्र मुनिप्रथस्य प्रभाविनो भाषितमलस्य । तपः प्रधानं चरितं च तस्य गतिप्रधानं त्रिजगच्छ् तस्य ||१७|| विज्ञाय दुःखोदयवर्धनं घनं भयोपयुक्तं सममत्वबन्धनम् । अनुत्तरा धर्मधुरा दरापहा, धार्याsत्र धन्यैः शिवकृद्गुणावहा ॥९८॥
सप्ततिका.
।।४५२।।