________________
।।३३५।
केनावितीर्ण । यस्मिन् स्वीकृते सति इहैवात्र जन्मनि दुःखं ताडनबन्धनादिकं लभते लघु शीघ्र तस्करवत् नैव एवोsवधारणे कदाचित्सु शरीरसमानाविति काण्यादी । "थूलगमदिन्नादाणं समणोवासगो पच्चवखाइ । से अदिarer दुविहे पत्ते । तं जहा सवितादिलादाणे अचित्तादिनादाणे अदिन्नावाणस्स समणोवासएण इसे पंच अइयारा जाणिवा, न समायरियथा तं जहा तेनाहडे तक्करवओगे विरुद्धरज्जाकमणे कूडलुलकूडमाणे तापडिय हारे । अदत्यागे को गुणः कचापगुण इत्यत्रार्थे द्वयोरप्येकमुदाहरणम् -
एक: क्वाप्यभवच्छ्राद्धः श्रद्धावान् धर्मकर्मणि । गोष्ठीप्रियः स च प्रायस्तत्र कोऽप्युत्सवोऽभवत् ॥ | १ | | गृहे निर्जतां या सुपि गोष्ठिकृज्जनैः । तद्वेश्म से बिना श्राद्धमेकान्तं वीक्ष्य सर्वथा || २ || वृद्धैका तत्र वर्तणुमती ज्ञातुमघमून् । भोः पुत्रा भवतां वित्तं जातमित्यूचुषी सती । तदज्ञाता बह्निपिच्छायदेहि ||३|| प्रातरूचे तूपस्याग्रे ते ज्ञेयाः कथमित्यसी । प्रोक्तवान् वृद्धयाऽऽस्यायि कृतमस्त्येषु लाञ्छनम् ||४|| समवायेऽथ से दष्वा गोष्ठी सर्वां धृताङ्गतः । तेष्वाह श्रावको नाह हरे किन्नि कस्यचित् ॥ ५॥ अमुचतं नृपो यस्मादेष तो चिह्नितः पदे । सन्मानयिताऽन्ये सर्वे दण्डिताः क्रूरकर्मणि ॥६॥ || इति तृतीयाणुत्रतकथा ||
अथ चतुर्थव्रतमुच्यते-
समायर वा अवरस्स जायं मन्निज्ज छिदिज्ज जणाववायं |
जे अनकंतासु नरा पत्ता ते अत्ति दुखाइ इहेव पत्ता ||४५ ||
॥३९५११