________________
उपदेश
ध्याख्या आत्मीयजननीमिवापरस्यात्मव्यतिरिक्तस्प जायां भार्यां मन्येत पराङ्गानां स्वमातरमिक मन्वीत । छिन्या- सप्तातका देवं कुर्वन् जनापवाद जनावर्णवाद एवं कुर्वतः पुंसः सर्वथा जनापवादो न स्यात् । व्यतिरेक माह-ये परललनास्वन्यकान्तासु नरा: प्रसक्ताः प्रसङ्गभाजः स्युः ते झटिति दुःखान्यनव जन्मनि प्राप्ता लकैशवदिति काथ्यार्थः ।। "समणीयासगो थलग मेहणं पच्चक्लाइ । से परदारगमणे दुविहे पन्नत्ते, तं जहा-उरालियपरदारगमणे वेउब्बियपरदारगमणे य। सारसंतोरामा हरे पण माग जाषिपदा, न समायरियक्वा, तं जहा-इत्तरपरिगहियागमणे अपरिगहियागमणे अणंगकीडाकरणे परवीवाहकरणे कामभोगतिब्वाभिलासे ति" । अत्रोदाहरणम्____ अनास्ति स्वस्तिमद्ब्रह्मववव बच्छुचिताश्चितम् । पुरं श्रीनिलयं नाम धामाक्षामार्थसम्पदाम् ।। १।। तबारिकुलकीलादलालसासि भुजङ्गमः । यथार्थनामा कामाभस्त श्राधीशोऽरिमर्दनः ।।२।। कमले श्रीरित्रोदारा तद्गृहे कमलेक्षणा । कमलश्रीरिति प्रीतिपात्रं प्रेयस्य भूच्छभा ।।३।। तयोरजन्यनूनश्री: सूनुः सूनुतवाक्पटुः । शूरवीरशिरोरत्नं वीरनामा कुमारक: ।।४।। सोऽन्यदाऽऽखेटक कर्तुमंटाधन विकटाटवीम् । नैक शशकमेणं वा प्रेक्षिष्टाविलष्टधीरपि ।।५।। ततो विस्मितचेताः सन् बम्भ्रमीति यतस्ततः । कुतश्चिन्तातंचित्तानामेकत्रावस्थितिधृतिः ।।६।। तस्मादेकत्र निखासदेशे पेशलभूरुहे । सारङ्गव्याघ्रशशकप्रभृतीन् श्वापदनजान् ।।७।। निरातङ्कानिराशङ्कानेकत्र मिलितान् भृशम् । अपश्यन्नतिविश्वस्तान् स्निग्धवस्त्रीति वत्सलान् ॥८॥ तत्कालमेव जीमनोहामजिततर्जनम् । वर्जनं पापपूगस्य साधोध्वनि शृणोत्यसौ ।।९।। इतोऽस्य परिवारेण क्षिप्तान्यत्राणि तान् प्रति । परं श्वापदजन्तूनां न लग्नान्यङ्ग के मनाक् ।।१०।। रायन्ते न तिर्यञ्चः