________________
उपदेश
।। ३३४ ।।
मैत्रीभावेन वा मत्सरेण परस्परविरोधात्मकेन, भाषां मृषारूपां नैव उदाहरेत् भाषेत या मृषा वाक् प्रोक्ता सती लोकगतं जनव्याप्तं स्वकीयं प्रत्ययं विश्वासं हरेन्निर्नाशयेदिति गायार्थः । भावार्थ: । यत उक्त'-- "थूल मुसावार्थ समणोवास परचक्खाइ । वालिए भोमा लिए नासावहारे कूडसविखज्जे । थूलमुसावायरस समणोवासएण इमे पंच अइवारा जाणिवा न समायरिया, तं जहा सहसा अम्भवखाणे रहस्स अभक्खाणे सदारमंतमेए मोसु एसे कूडलेहकरणे" || अथ तदुपरि कथा
मृषाभाषक: कस्यापि विश्वासास्पदं न स्यादिति मुसावा पंचविपन्नत्ते, तं जहा - कन्नालिए
era: कुंकुuareror: कश्चित्केनाप्यजप्यत । मारणीयो यो नक्ष्यंस्तेनाहन्यत तद्गरा ||१|| ममार देवयोगात्स धूतः कौकुणकस्ततः । तुरगेशा समानिन्ये नृपाये धीसखैस्ततः ॥ २॥ पृष्टोऽत्रार्थेऽस्ति कश्विद्धोः साक्षी तत्सुतमेव सः प्राह सत्यमिदं स्वामिन् सच्चक्रेऽसौ ततोऽधिकम् ||३|| अधेड़ निर्घाटयांचक्रे राज्ञा रञ्जितचेतसा । गोर्वाच्या सुकृतश्रेणिधिनी ||४|| || इति मृषावादोपरि कथा ||
अतः सत्यैव
अथ तृतीयाणुव्रत माह-
असा लोएण य जं पवनं, बुहो न गिव्हिज्ज धणं अदिनं ।
अंगीकए जम्मि इहेब दुषखं, लहइ लहुं नेत्र कमाइ सुक्ख ||४४ ॥
-असाधु लोकेन यत्प्रपन्न नीचलोकेन यत स्वीकृतं बुधः पण्डितः पुमान् न गृह्णीयात् तद्धनं अदत्तं धनि
समतिका
।। ३३४ ।।