________________
सन्मानदानभूः। इत्येष द्वेष्य एवासीत्सर्वेषामधिकारिणाम् ।।२।। तैविमृश्य मिय: सर्व रेतस्यैवानुयायिनः । सत्कृत्य बस्वालङ्कृत्या भूपतेर्घातकाः कृताः ।।३।। शस्वहस्ता निग्रहीतास्ते निशा गुप्तवत्तयः । हन्यमानंरिमः प्रोक्तं क्षिप्ता: क्षेमेण बै वयम् ।।४।। राज्ञा निजगृहे रोषादेष द्वेषविमुक्तधी: 1 जजल्प राजनो जन्तून् हाम्यहं कि पुनर्नुपम् ।।५।। तथापि भूप आदिक्षतं वध्यं स्तेनवधा। प्रोचेऽन्यमन्त्रिभिर्देव भवद्ग्रहवनान्तरे ।।६।। वापिका वर्ततेऽगाधा बाधाकृद्यादसा अज: । प्रफुल्लपद्मसंकीर्णा पूर्णा निर्मलवारिणा ।।७।। न समर्थस्तदीयाब्जामय ने कोऽपि पूरुषः । क्षेमः प्रक्षिप्यता तत्र जल जन्तुबलिर्भवेत् ।।८। इस्युक्त सहमोरयाग स्मरवा दवमुरुम् हृदि । आख्यत्समन्तु माह तदा सानिध्य कृत्सुरः ।।९।। इत्युक्त्वैप पपातान्तरनुभावात्स देवतात । उपर्याजग्मिवान्मीनारूढः प्रौढाब्जहस्तकः ॥१०॥ क्षमयामास ते भूपः सञ्चक्रे कुशलागतम् । द्वेषिणोऽधोमुखीभूता वार्ता साऽज्ञायि भूभुजा ।।२१।। वरं पिवति भूकान्ते वक्तर्येषोऽप्यभाषत । प्रवज्याबसरं स्वामिनापरं मम रोचते ।।१२।। इत्युक्त्वा संयमी भूत्वा सम्यगाराध्य शुद्धधी: । क्षेमः सिद्धिमुखान्याप प्राणिप्राणकरक्षकः ।।१३।। । इति प्राणातिपातवत दृष्टान्तः ।।
अथ द्वितीयाणुव्रतमाहकोहेण लोहेण तहा भयेणं, हासेण रागेण व मच्छरेणं ।
भास मुसं नेष उदाहरिज्जा, जा पच्चयं लोयगय हरिज्जा ।।४।। व्याख्या- क्रोधेन रोपेण, लोभेन द्रध्यार्जनेच्छया, भयेन राजदण्डादिना, हास्येन नर्मणा, रागेण स्वकीयसगीनतया
।।३३३।।
AC