________________
उपदेश
समतिका,
दयागुणत्वात् जेयं । अधुना यदा श्राद्धोऽनिर्वहन क्षेत्रादिकं करोति तदा स्थूल स्यापि जीवस्य वधः स्यात् पृथिव्यादीनां द्वीन्द्रियादीनां च स्यात्, साधूनां द्वयोरपि हिंसानियमः, एतावता २० विंशोप काः साधोभर्वन्ति, श्राद्धस्य तु स्थलानां नियमो न तु सूक्षमाणा नियम इति दश दिशोपकाः । अर्ध प्राप्तं ततः कथं क आकारः संकल्य ज्ञात्वा स्थूलजीवहिसानियमः, पुनरारम्भे सत्यजानतो न नियमः, ततः पुनरप्यध गतं, दशानां मध्ये पच जाताः। अथ केनापि पुरुषेण निजग हेऽन्यायः कृतस्तदा तस्य पञ्चेन्द्रियादिस्थलत्वं जाननपि छलाद्धन्ति तत आकार मुकलं करोति, कथं ? निरपराधजीबमारण नियमः, परं सापराधस्य न, पुनरप्यर्थं गतं, पञ्चानामप्यर्ध जात, साधी द्वौ विशोपको । अथ वृषभान् खेटयति यदा तदा निरपराधपञ्चेन्द्रियानपि जानन् सन् कषादिभिस्ताडयति, तदाऽऽकारो मुत्कलः कर्तव्यः, कथं ? यदा घातं ददामि तदा निर्दयत्वेन न ददामि पुनः सत्यत्वं मुत्कलं, पुनरप्यर्द्ध गत सार्थद्वयं विशोपकार्घ सपादविशोपको जातः । एतावता स्थितं इत्थं प्राणिवधो निषेध्यः । श्रीआवश्यकेऽप्युक्त-"थूलगपाणाइवायं समणोवासओ पच्चक्खाइ । से पाणाइवाए दुविहे पन्नते, तं जहा-संकल्पओ आरंभओ य । तत्थ समणोवासओ संकप्पी जावज्जीवं पाणाइवाय पच्चक्खाइ' नो आरंभओ । तत्थ पंच अइयारा जाणियन्या न समायरियता बहे बंधे छविछए अइभारे भत्तपाणवुच्छेए ति" ।। अथ दृष्टान्तः
प्राणातिपातव्रते क्षेमादित्य कथा । पाटलीपुत्रपूर्नाथो भूभाऽभूज्जितारिकः । चतुर्थी धनधनदो धीस खस्तेन सूचितः ।।१।। क्षेमादित्यः श्राहधर्मी भूप- |