________________
'॥३३१॥
चिततो नियं चित्ते ॥ ४८|| ता पच्चक्खी होउं देवो तग्गुणपसंसणं कुणइ । सम्वाहिवाहिहरणि मसिमणिमयसंतिणिप डिमं ।। ४९ ।। दाऊं गओ सठाणं सिट्टी वि सधम्मलोयवच्छल्लं । कुणमाणो धम्मरओ जीवियपज्जत मावनो ॥५०॥ बारसकप्पे देवो जाओ निच्चं सुदिब्वजुइ काओ । चक्किपयं पावित्ता चवित्त ततो मुविच्छिन्नं ॥ ५१ ॥ पावित्त अहवखायं चरणं पालित्तु केवलं पप्य । सिज्झिस्सइ स विदेहे वासे संपन्नसव्वासे ॥५२॥ अझ सुगुरुणं धणो वि धम्मं लहेत्तु चारितं । देवो य भविय तत्तो गच्छस्स अक्खयं षलं ॥५३॥ विद्याहतत्व निशम्य कामं चरितमेयं सुगुणोहरम्मं । साहमच्छरया सावि, भवंतु भव्वा त संपयाऽवि || ५४ || || श्री साधनिकवात्सल्योपरि विशाखदत्तकथानकम् ||
अथ द्वादशव्रतपालनाधिकारे श्राद्धस्य प्रथमाणुव्रतकाव्यमाहअहिंसणं सव्वजियाण धम्मो, तेंसि विणासो परमो अहम्मो ।
मुणिस्तु एवं बहुपाणिघाओ विवजियन्दो कथपञ्चवाओ ||४२ ||
व्याख्यान हिंसनमहिंसनं केषामित्याशङ्कानिरासार्थं सर्वे च ते जीवाश्च सर्वजीवास्तेषां सर्वजीवानामिति पदं । अयमर्थ. - यत्सर्वजीवानां पञ्चेन्द्रियरूपाणां हिंसा निवार्यते । तेषां सर्वजीवानां विनाशः प्राणव्यपरोपणं । अयमेवाधर्मः परमः प्रकृष्टः कथितः । एवं मुणित्तु विज्ञाय बहुप्राणिघातः वर्जयितव्यः परं किंभूतः सः ? कृताः प्रत्यपाया अनेके विघ्ना येन स तथारूप: । अत्रायें श्राद्धस्य जीवदयाविशेषस्वरूपमाह-यदुक्तमागमे - " ओवा सुहमा थूला संकप्पारं भओ य ले दुविहा । सवराहनिश्वराहा साविवखा चैव निरविवखा |||१| " अनया गाथया साधुश्राद्धयोमेरुसर्पपान्तरं
'३३१।।