________________
१४५५।।
FOR
महस्तदा ।। २१ ।। बालितोऽपि धनैगोपैः सोऽवैनः प्रददुर्मतिः । बलति स्म कथञ्चिन्नो भिन्नोऽपि लकुटैः स्फुटैः ||२२|| श्रेोक्त माया मातुः पार्श्वेऽङ्गभूरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ||२३|| इत्युक्वा स्वगृहं नीतः श्रीतः कर्मकरो यथा । महिषोऽनादिभिर्दानः पानैः पपिना २४ अन्देचुरपरीकार कारणाच्च कुतोऽप्यसौ । श्राद्भूपतेः सद्म पद्मग्मिलनोद्यतः ||२५|| महिषोऽप्यभवत्सार्थे पार्थे यद्वत्पराक्रमः । स्थातुं शक्नोति नैकाकीनाक श्र्व भूतटे ।। २६ ।। राजद्वारे गतो यावत्तावदारक्षको नरः । अग्रे दत्ते न तं गन्तुं रन्तुं पुत्रं यथा पिता ||२७|| कामदेवस्तदोदारद्वारपालाद्विमोच्य तम् । महिषं भूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ॥ २८॥|| महिपोऽथ नृपं नया सत्त्वा तुरमना भिया । निष्कास्य रसनां राजद्राजपदि तस्थिवान् ||२९|| निरीक्ष्ये हशमाश्चर्यं वर्यं पप्रच्छ भूपतिः । श्रेष्ठिनं सोऽप्यथाभाणीस्त्राणीकृत सुधर्मधीः ॥ ३० ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यदन्ति ते ||३१|| महिप्रस्यास्य दुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणा नेतचेतस चित्रदायकः ||३२|| महिषः सभयश्लेष एष मद्गोकुलेऽभवत् । मरणाद्विग्रहेऽतीव क्लीवस्वं विदधन्निजे ||३३|| जातिस्मरणयोगेनानेनादशि पुरातनः । ॥४५५ ।। आत्मीयको भवो यस्मात्तस्माद्रोदिति विद्यते ||३४|| बेत्यस्य कोऽपि नो मर्म धर्ममूर्तिस्थान्यदा । ज्ञानी कोऽव्यागतस्तत्र क्षेत्रवैश्यादिधोधकृत् ।। ३५ ।। सोऽवग्गो प्रति प्रेयः श्रेयस्कारी मुनीश्वरः । महिपोऽयं तमस्तप्तः सप्तवारं हतस्त्वया ।।३६॥ एकस्या जठरे जन्म सन्महिष्याः समाश्रितः । ततोऽयं कम्पते दर्श दर्श तायकदर्शनम् ||३७|| सर्वेषां प्राणिनामिष्टं मिष्टं क्षीरमिवानिशम् । जीवितव्यमिति श्रुत्वा तुत्वा गोपों मुनीश्वरम् ||३८|| चक्रे हिंसापरित्यागं रागं