________________
उपदेश
।।४५४।।
लालङ्कारधारिणी ||४|| लावण्यागण्य सौभाग्यभाग्यशोभाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नाम्नाऽजनि मृगध्वजः ||५|| धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो यसति तत्र च ||६|| स स्वकं गोकुलं द्रष्टुं स्रष्टुं सारां बहियों । दण्डकाख्यः कृपारोपी गोपोऽस्थ मिलितस्तदा ॥७॥ आचस्यो गोपतिः स्वामिन् कामितार्थमरुत्तरो | गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ||८|| अथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्ठिनेकस्तदा दृष्टः स्पृष्टः कंपेन सरभः ||२|| शोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा भैषेोर्दण्डकः प्राह व्याहारन् कोमलां गिरम् ॥ १०॥ अस्माकं श्रेष्ठसी स्वामी ग्रामीणानां यथा नृपः । आगच्छास्य पुरः कामं नामं स्वशिरसा कुरु || ११ || निष्कास्य रसनामेप द्वेषमुक्तस्तदाऽकरोत् । भयार्तोऽये समागत्य सत्यारूपां नमस्त्रियाम् || १२ | श्रेष्टिनोक्तमसौ तिर्यनिर्यह्निः सभोः कथम् । एवमुक्तेऽदद्गोपः कोपनिर्मुक्तमानसः ।। १३३ आकर्णयत्वमायुष्मन् युष्मदृष्टौ बिभेत्यसी । सप्तकृत्वोऽशुभावत्या हत्याऽस्य विहिता भवा ।। १४ । । ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दमभयाह्वयम् ।। १५ ।। श्रपि प्राप वैराग्यं भाग्यं गुरुतरं वहन् । तद्ववःश्रवणादिसां खिसामिव हृदि स्मरन् ||१६|| ये चान्धाः कुष्ठिन. काणाः प्राणघातस्य तत्फलम् । नरकादिगति भ्रान्तिः क्लान्तिर्जीववयाद्भवेत् || १७ || अतः परं करिष्ये नो तेनोग्रं
महम् । ध्यात्वेति महिपस्यापि प्राप्तिं श्रेष्ठिनाऽभयम् ||१८|| त्वञ्जन्म जीवितं साधु साधुषु त्वं शिरोमणिः । प्रमाणं स्वत्कुल जातिः सातिरेका शुभोदयैः ।। १९।। एवं कृते दयाटोपे गोपेन श्रेष्ठचयं स्तुतः । क्षीरखण्डैः समानीय स्वीयगेहे च भोजितः ||२०|| भुक्वा टी गृहे याति ख्यातिमान् यावदात्मनः । लग्नो विधोर्यथा खेट: केटकेऽस्य
सप्ततिका.
१।४५४।।