________________
उपदेश
४६० ।
एतेन देन न कस्य कस्य, सृष्टानि कार्याणि मया परस्य । द्रष्टान्यवत्वत्रं कथमातियुक्तः, स्वकार्यकर्त्तव्यविद्यावशक्तः ॥ १६५ ।। अभूत्कृतं यत्सुकृतं पुरा तद्गतं प्रकुर्वेऽथ नवं प्रमातः । धर्मं न रुसव्याप्तवपुः करिष्ये, व्ययकृतात्मीयभवो मरिष्ये ।। १६६ ।। सद्भोगमुक्तावसमर्थकायश्चित्ते परान् भोगजो निईर्ष्यादि पर दिये ना स्वाङ्गमुखं हरिष्ये ।।१६७।। जीवः समास्वादितपूतिवीर्यः, शकृन्मय स्त्री जठरेऽवनीयं । पावित्र्यवाञ्छां कुरुते वराकः, नानश्रिया शोभनयेव काकः ।। १६८ ।। चिन्तामणि को दृषदा जहाति हृणेन कः कल्पतरु' ददाति । कणेन कः कामगवी च राति, कार्यन को धर्मधनं जहाति ।। १६९।। अन्तविमृदति सुतं स्वपट्टे, निवेश्य कीर्त्यत्सुकमट्टषट्टे । श्रीअर्हदर्चागुरुसङ्घसन्मानाद्यैः कृतार्थीकृतमन्यंजमा ।।१७० ।। पलालवरिमामय प्रीत्या सुरणिकृतोरुदास्यः । गत्वोपकण्ठे विनयन्धरस्य, जग्राह दीक्षां सुगुरुत्तमस्य ||३७१। अहर्निशं स्वीकृतशुभिक्षः, सम्यक्तया शिक्षितसूत्रशिक्षः । कृतोद्यमो मोक्षपथाय पठ्ठे, तपः करोति स्म धूनप्रनिष्टम् ।।१७२ ।। निधानरत्नान्यखिला रमण्यः पदातयो मन्त्रिजनोऽप्यगण्यः ।
अनुभ्रमन्ति स्म पत्र मासान, दर्शक्षताप्येष न तान् कृताशान् ॥ १७३ ॥ अन्तमिलञ्चीनककूरचक्रं, गलस्तनीजं पिवति स्म तक्रम्। तपस्य षष्ठस्य स पारणायां, कृतस्फुरदुर्गतिवारणाणम् ।। १७४।। अस्मात्तपःकर्मवशात्सदाहे, देहे पयःपानवशादिवाहेः । जाता महर्षेः प्रकटाः कुरोगाः, कुटादयो निर्मितष्टयोगाः ।।१७५ ।। तपःप्रभावादुदियाय लब्धिव्रजस्त्विवेन्दूदयतः सदब्धिः । तथाप्यसौ नोत्सहते चिकित्सा, कर्तुं स्वदेहे प्रवहन् यदृच्छाम् ।१७६। जानाति यत्पूर्वभवाजितानां स्वकर्मणामत्र ममोदितानाम् । अवेदितानां न विमुक्तिरास्ते, स्ववेदनायां तदसाबुदास्ते । १७७ ।
ستان
सपनिका
||६||