________________
1॥६
॥
कुक्ष्यक्षिपीडां परमं ज्वरं च, श्वासं च कासं ह्यशनारूचि च ।
कण्डुमितः सप्तशती समानां, सोढुं स लग्नो व्यथनं रुजानाम् ।।१७८।। अस्य प्रशंसा रचितोललोके, पुनः शचीशेन यदत्र लोके। अक्षोभ्य एवैष मयापि कार्तस्वरप्रभश्चेतसि वेदनातः ।।१७९।। लामेल कर्तुं मस्ती र दोला, मुलुकम्पादन मुनेः परीक्षाम् । समागती निमितवैद्यवेषौ, कुशस्थलीभेषजसद्विशेषो ।।१८०।। एकस्य शैलस्य तले मुनीन्द्रः, स्वधैर्यनिर्भत्सितसत्करीन्द्रः । स्थितस्तनुत्सर्गविधि विधाय, दृष्टः स ताभ्यां जितरोषमायः ।।१८१
मन्दारयुक्तागमवद्ध मानचित्रं न कास्विरशोभमानः। परिस्फुरत्पादधरो मुनीन्द्रश्वकास्ति नव्योऽभ्युदितो गिरीन्द्रः ।।१८२।। o आत्मीयनासायनिवेशिताक्षश्चकास्ति निष्कम्पतनुजिताक्षः । निवेशितोधर्मन पेण मोहद्विषजायस्तम्भ इव वोई रोहः ।।१८३।।
कुर्वात एतौ स्वमुखेन घोषणं, कुष्टज्वरश्वासकुशूलशोषणम् । कुर्वः किलावां भिषजौ महीस्पृशां, दृग्रोगनाशं च पुनर्गलदृशाम् ।।१८४।। प्रपारितोत्सर्गविधिर्मुनीश्वरः, स प्राह तो प्रत्यसमक्रियोत्करः । द्रव्येण भावेन पुद्विधा रुजा, साध्या तदन्तर्युवयोस्तु काङ्गजा ॥१८५।। या द्रव्यरुक सा मयकापि हन्यते, न भावरुक क्षीणबला वितन्यते ।
प्रदर्शिता दीपशिखेब निर्मलीकृत्य स्वनिष्ठिवनमर्दिताइगली ।।१८६।। व्याधिस्फूरद्वयाधिनिवारकौषधे, स्वकीयपाओं द्वयमप्यहं दधे । प्रतिक्रिया नैव पर विरच्यते, पुराकृताहः स्वमेव मुच्यते ।१८७१
11६१
-