________________
IR याकृताम्यङ्गविधी शरीरे, चङ्गत्वमासीत्तब मेरुधीरे । ताहन शृङ्गारसमाकुलेऽपि, प्रदृश्यते साम्प्रतमुल्बणेऽपि ।। १५४।। कपाध्यः सन्ति तवाङ्गमध्ये. संक्रान्तिमाता बहुला अवध्ये। क्षणे क्षणे ते क्षयमानयन्ति त्वद्रूपशोभां विफलां सजन्ति ।१५५॥
बमाण चक्री बहुबुद्धिमद्भयां, ज्ञातं कथङ्कारमिदं भवद्भधाम् ।
विद्या कला काप्यथवा निमित्तं, किं वाऽवधिज्ञानमिहास्ति वित्तम् ।।१५६॥ 11५९।।
इतीव पृच्छामुखरस्य तस्य, क्षितीश्वरस्य प्रथितादरस्या पुरश्चलत्कुण्डलशोभमानौ, जातौ सुरौ तौ प्रकटौ समानौ ।।१५७।। निवेदयामासतुरिन्द्रवाण्या, मात्सर्यमाधाय मतिप्रहाण्या। प्राप्ताविहावा नरदेव तूर्णमालोकितस्त्वं गुथरत्नपूर्णः ।।१५८।।
धन्यस्त्वमत्राभरणं पृथिव्या, यस्य स्तुतिः स्वर्गपूरेऽपि भव्या ।।
बन्दिभ्रमं देवपतिस्तनोति, सत्त्वं न ते कोऽपि सुधीमिनोति ।।१५९॥ शारीरिकस्ते सुषमाप्रपञ्चस्तेजश्च रूपं पटु यौवनं च । वृद्धि गतं कालमियन्तमेतदनुक्षणं हानिमथति नेतः ।।१६०॥ चित्तेस्मदीयेऽद्भतमेतदेव, मामण्डलान्तः प्रतिभाति देव । क्षणेन ययाधिवशाद्विशिष्ठात्त्वद्रपहानिस्त्वियतीह दृष्टा ।।१६।। अतः परं स्यादुचितं यथा ते, तथा विधेयं नृप शुद्धजाते ! उक्त्वेति यातौ निजदेवलोके, सुधाभुजौ द्वावपि नष्टशोके ।।१६२॥ अथैष चको तनुङ्गिमानं, दृष्ट्वा प्रणष्टं मुमुचेऽभिमानम् । रूपे क्षणेनेयति हीयमाने, वर्षेषु कि भावि पुनर्न जाने ॥१६३।।
कि कि न कायस्य कृते मयाऽस्य, पापं कृतं प्राणिगणं विनाश्य । यद्यस्ति तस्यापि दशेदृशी हा, तद्देषु राज्यादिषु कीदृशी हा ।।१६४।।