________________
उपदेश
114611
यादृग्भवेत् पक्षिषु खञ्जरीटः स्यात्ता हगनान्तरितच कोट: । हीनो भवेत्तादृश एवं मर्त्यः, कि नास्य जिलेति नुतावमर्त्यः १४३ प्रजल्पतां सत्यवचोऽपि किश्विन्नास्मादृशां वा प्रभुता कथञ्चित् । एता यौक्तिकमाधिपत्यं प्रकुर्वतां सत्यतयाऽप्यसत्यम् ।। १४४ । बक्रिरूपस्य तत्र लेखी, पराक्षणार्थं कृतविप्रवेषौ । द्वी हस्तिनाद्य नगरे प्रयातो, तद्रूपमालोकयतस्तथा ती ।। १४५ ।। एवं पुनचिन्तयतो मधोनाऽमुनाऽस्य सद्रूपकलोदितोना 1
साऽस्मिन् घनास्तीति गताभिमानौ जातौ शिरोधूननसावधानी ॥ १४६ ॥ प्रजल्पतचक्रभृताऽपि पृष्ठ, तत्कारणं तत्र तदीयदृष्टो । त्वां चक्रिणं रूपधरं तुरीयं श्रुत्वाऽवहत्प्रेम हृदस्मदीयम् ।।१४७।। सुमागतौ सम्प्रति दूरदेशास्वदन्ति के द्वाःस्थकृत प्रवेशात् ।
रूपं सुरेभ्योऽप्यधिकं तवेदं दृष्ट्वा मनो नो मुदितं वेदम् || १४८ || तदा नृपेणोक्तमो युवाभ्यां किं मर्दनस्यावसरे शुभाभ्याम् । लिसे च तैलेन खलेन देहे, प्रेक्षा कृतागत्य मदीयगेहे ।। १४९ ।। क्षणं प्रतीक्षत्र प्रविलोकनीयं रूपं शुभालकृतिभृन्मदीयम् । इत्येवमार्य नरेश्वरेण विसर्जितो तो च मदोद्ध रेण ।। १५० ।। निर्माता मञ्जनयुक्तिरेषा, देहे नरेन्द्रेण पुनविशेषात् । ततः स दिव्यांशुक सारहारः सर्वाङ्गशृङ्गारविधि दधार ।। १५१।। द्विजसमाकारितवान् पुनस्तावुभौ सभायां नृपतिः पुरस्तात् । दृष्ट्वा विभुं रूपमदोपयुक्तं धत्तो मुर्ख कृष्णतरं विरक्तम् । १५२ ॥ तयोः पुनः प्राह नराधिनाथः कुतो विलक्षावधुना विभाभ: । निवेद्यतां कारणमेवमुक्ते तावूचतुस्तस्य पुरः स्वशक्तेः ॥११५३||
सप्ततिका
।।५८।