________________
१२५।।
सकप्पव्ववहारो संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओऽवि य अंगे ते अवासस्स ॥३॥ दसवासस्स विवाहा इकारसवासयस्स य इमे उ । खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ||४|| | बारसबासस्स तहा आसीविसभावणं जिणा बिति । पारमतासगराम दिनुीविसभावणं तह य ।।५।। सोलसवासाईसु य इककुत्तरवड्डिएस जहसखं । चारणभावणमहसुमिणभावणातेयग निसग्गे ।।६।। एगणवीसगस्स य दिट्ठीयाओ दुवालसममंगं । संपुग्नवीसवरिसो अणुवाई सव्वसुत्तस्स ॥७॥" ___श्रीमहानिशीथेऽप्युक्तं अकालाविनयाबहुमानाद्यष्टविधज्ञानकुशीलानां मध्येऽनुपधानकुशीलस्य महादोषत्वं, यथा-- "अटनं (न्ह) पि एयाणं योयमा जे केई अणुबहाणणं सुपसत्यं नाणमहीयंति अज्झावयंते वा समणुजाणति तेणं महापावकम्मा महासुपसत्थनाणस्सासायणं पकुवंति । से भयवं जह एवं ता कि पंचमंगलस्स णं उवहाणं कायन्वं ।
गोयणा पढ़मं नाणं तओ दया, एयाणं सन्यजगजीवपाणभूयसत्ताणं अत्तसमदरिसित्तं जाव सम्वुत्तमसोक्खंति ता सव्यं K मा व अन्नाणाओ पवतिज जाव गोयमा इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायन्वं" इत्यादि । एता
वतोपधानतप करणपूर्वकं सिद्धान्तार्थपठनपाठनं युक्तं, अन्यथा तु महत्याशातनाभिहिता । "एतद्विधिना कदाहं सूत्रपाठी स्यां?" इति मनोरथः श्राद्धसाधुभिविधातव्य इति तात्पर्यार्थः । श्रीउत्तराध्ययमेष्वप्युक्तं--"वसे गुरुकुले निचं जोगवं उबहाणवं । पियं करे पियं ठाई से सिक्खं लद्धमरिहई ॥१।।" इत्यादि ।
अग्रंतनकाव्येऽपि मनोरयानाह
N