________________
नदेश-
सप्ततिकाः
२४॥
अप्रमत्तविहर्त्तव्यमेकत्र प्रतिबन्धिभिः। न भाव्यं भावुकस्याशा वर्तते चेदसंशयम् ॥२३॥ अहं पुनरिदानी भोः किं करोमि क्व यामि च । स्ववृत्तं झूरयन्नस्मि देवदोर्गत्यदूषितः ॥२४॥ उदित्वंतत्पुरस्तेषामदृश्योऽभूत्स गुह्यकः । दुर्दशामीदृशीमाप हृदि ज्ञानधरोऽपि सः ॥२५।। तदन्यः साधुभिर्धन्यैस्तत्त्वार्थज्ञविशेषतः । न दातव्यः प्रमादस्यावकाशो लेशमात्रतः ॥२६॥
॥ इति प्रमादपरिहारे दृष्टान्तः ।। अथ साधुभिः श्राद्धश्च प्रमादपरित्यागकृतोद्योगधर्मोदाममनोरथाः प्रयहमनुष्ठेयाः, इत्येतदुपरि काव्यचतुष्कमन्यान्यधमंकृत्याचरणप्ररूपणाप्रवणमाह
तवोवहाणाइ करित्तु पुव्यं, कया गुरूणं च पणामपुव्वं ।
सुतं च अत्थं महुरस्सरेणं, अहं पढिस्सं महयायरेणं ॥१४॥ व्याख्या--तपास्याचाराङ्गोपाङ्गऋषिभाषितप्रभूतिसूत्रसत्कानि सिद्धान्तोक्तानि, उपधानानि च श्रीमहानिशीथसूत्रप्रोक्तानि कृत्वा पूर्व दीक्षाग्रहणानन्तरं कदा गुरूणां च प्रणामपूर्वकं वाचनावसरे वन्दनकक्रियामासूत्र्य, सूत्र, चः पुनरर्थे। अर्थ टीकाभाष्यनियुक्तिणिप्रभतिकं मधुरस्वरेणाहं पठिष्ये महता आदरेण प्रयत्नेनेत्यर्थः । यत उक्तं श्रीजीतकल्पे"कालकमेण पत्तं सवच्छरमाइणा उ जं जंमि । तं तम्मि चेव धीरो वाइजा सो य कालो य ॥१॥ तिवरिसपरियायस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्म सूयगडं नाम अंगंति ।।२।।
१२४॥