________________
तान गहान्तरे। शनैः शनैः सुविक्रीय ददौ तद्देयमादरात ||२४|| ईश्वरत्वं मेणापाकारि तादृग्गहाङ्गणम् । चकोपाधिकृतस्योपर्युवशिस्तु कदापि हि ॥२५॥ चतुष्पथान्तः सोऽपाति मतिमत्पातकरिव । भूपादिष्ट टर्दुष्टलभ्यद्रव्यकृतेऽन्यदा ।।२६।। वक्षस्यदायि च शिलाऽत्रान्तरे दुःखिनाऽमुना। श्रेष्ठी साधारणो दृष्टः स्पष्टमाचष्ट तं प्रति ॥२४॥ अहो निजगुरोर्वाक्यं पालय त्वं महामते । गुर्वादिष्टा निकृष्टा मे सा वेला समुपस्थिता ।।२८।। अतस्तेन दयाद्रेण तद्दे
यद्रव्यसञ्चयम् । विधाय मूर्धनि स्वीचे व्यमोचि नृपसंकटात् ।।२१।। यथाऽनेनोपहासस्या व राजाधिकारिणा । फल ॥२२७॥
लब्धं तथाऽन्योऽपि भुडते हास्यवशंवदः ।।३०।। तस्मात्रवोत्तमेनात्रोपहस्यः कोऽपि सद्धिया । सधनो निर्धनो वाणि IN स्वगौरबभरार्थिना ।।३१। ।। इति साधारण (श्रृष्टि) दृष्टान्तः ।। "परस्स दोसेसुत्ति" परस्य दोषाः सन्तोऽपि नोद्भाव्याः । एतदुपरि श्राद्वात्मजदृष्टान्तमाह
।। श्राद्धपुत्रकथा ।। पुरे पोतनपुर्नाम्नि धाम्नि धान्यधनश्रियाम् । वसन्ति सप्त तरुणा: करुणारिक्तचेतसः ।।१।। एकः श्रावकपुत्रोऽस्ति 5 तन्मित्रं मितभाषकः । परदोषविरक्तात्मा तत्र शत्र सुहृत्समः ॥२॥ वने जग्मुर्धनाढयास्तेऽन्यदा लोकैः समं मधौ। अदे- विषुस्ते दासीभिः सार्ध मधु पपुस्तथा ।।३।। घनत्याधे व्यतिक्रान्ते तेषामेवं प्रकुर्वताम् । सश्राद्धरपराहे तैष्टका गणिकोत्तमा ।।४।। पुष्पमञ्जर्युदाराङ्गस्वर्णाभरणभारिणी । नगरान्तर्गतं नैतः पापरिति विचिन्तितम् ।।५।। व्यापाद्यना ग्रहीष्यामः समग्राभरणोच्चयम् । मिथचालोचितं धूतैर्मूतः पापकलापकैः ॥६।। तद्वयापादनधीनस्तान् श्राद्धस्तान् प्रत्य
॥ २२७॥