________________
१२२८॥
उपदेश-INषेधयत् । ततो जीवन्त्यसौ मुक्ता श्रावकोऽपि निवारितः ॥७॥ त्वया न हि प्रकाश्यं भो दुश्चरित्रमिदं पुरे । स्वयं प्र-मतिका
विष्टाः पापिष्ठाः पुरे सस्वर्णभूषणाः ।।८।। कस्यापि हट्टे विक्रीयागृहन् धनसमुच्चयम् । सा मद्यपान विवशा नाज्ञासीन्मोषकानरान् ।।९।। हा प्रमादो भवेऽत्रापि परत्रापि च हानिदः । इतः क्षितीशभृत्यैः सा निन्ये सन बनान्तरात ।।१०।।
उक्ता कथमिहास्थारत्वं सोचे किश्चित्प्रमादतः । प्रात: क्षणं नृपर यैतदुक्तमारक्षकर्नरः ।।११।। स्वामिन वारवधूः कैश्चिHal न्मुषिता दुःखिता कृता । पटहो वादयामासे नृपेण नगरान्तरे ।।१२।। वेश्यालङ्कृतयः स्फारहारकुण्डलमुरूपकाः । ष्टाः
श्रुता वा केनापि गेहे हट्टेऽथ कानने ।।१३। नोक्ताश्चेत्तद्वधो भावी चौरवत्सर्वदण्डनात् । एवमाकर्ण्य ते पापाः शतिIता हृद्यचिन्तयन् ।।१४।। किमस्माभिरथो कार्य श्राद्धेनोक्तं भविष्यति । येन केनाप्युपायेन जीवं रक्षामहे निजम् ।।१५।।
निश्चित्येत्यस्पृशन् गत्वा पटहं कपटप्रियाः । भूपेनाय ते पृष्टा इति भूपं व्यजिज्ञपन् ।।१६।। वयं सखायः समेशा (ग) सुहृदा बणिजा सह । उद्यानान्तर्गता आसन् वेश्याभिः क्रीडितुं मुदा ।।१७।। यावत्तत्रागता भूयोऽपराहे मिलिता हि षट् । मिमिले सप्तमो नैव विमोझास्मान् गतोऽग्रतः ।।१८।। ततश्चिन्तितमस्माभिः किमुतालः प्रयात्यसौ। गम्भीरवणि
जोऽट्टेगात्तावदेष रयावजन् ।।१९।। अस्माभिर्दूरतो दृष्टं वेश्याभरणमण्डलम् । विक्रीणनाथ मुंचन्वा प्रभूतधनलोभतः ।।२०।। IX वञ्चिताः स्मो वयं तेन कुभित्रेणातिदम्मिना । हेतुना तेन तेऽस्माभिरुक्तभास्तेऽथ रोचते ॥२१॥ तथा कार्यमधीशोऽत्र
म्यूयं तु छुटिता अहो । इत्युक्त्वा भूपति नत्वा निर्ययुस्ते दुराशया: ।।२२।। पश्यद्भिर्भूपपुरुषदृष्टस्तन्मित्रमास्तिकः । धु तकारापणान्निभ्ये क्षोणिभुक्पार्श्वमञ्जसा ॥२३॥ पृष्टो नपतिमद्राक्षीतज्जानाम्यहं प्रभो। जानन्नप्येष नो वक्ति पर
AII
॥२२