________________
+ उपदेश
।।२२।।
देहि garaat art | तया दिव्यानुभावेनाकारि व्याकोशलोचनः ||७|| ततः साधारणश्राद्धः श्रद्धावान् साधुभऋषी 1 सूरिमानीय शून्यैकवेश्मन्यस्थापयन्मुदा ||८|| स्वौकस्तीरे गुरोः सेवामकृतामी दिवानिशम् । स प्रायस्तुच्छवितस्वात्सकलैः परोभूयते ।। ९ ।। द्विवेलं यात्यसौ सार्थे गुरूणां वहिरन्यदा । अधिकार्यहमद्राजस्तद्वयं वीक्ष्य वर्त्मनि ।। १० ।। कीदृक् सदरयुगलिका मिलिता मलिनाम्बरा । यादृग्गुरुस्तथैवैष यजमानोऽयहां जनाः || ११|| ततोऽमौ गुरुणामणि न श्रियः क्वापि हि स्थिराः । प्रायोऽधिकारिवर्गस्य दुःशीला महिला इव ||१२|| स्वदीयहृदयाप समु तारयिता शिलाम् । न सामान्यजनो ज्ञेयस्त्वया गर्वान्धचक्षुषा ।। १३ ।। ततस्तदनुगाः प्रोचुः स्वामिना सह सन्मदाः । स कीडग्वामरो भावी यत्रास्येवंभवम् ||१४|| तस्य भाग्यदशावेशादाचस्युः सूरयोऽन्यदा । भवता क्रियते भद्र न किं वाणिज्यमुद्यमात् ।। १५ ।। सहेतुकैवोक्तिरियमित्यवेत्य चतुष्पथे । यावजगाम स श्राद्धस्तात्सूरिवरा जगुः ||१६|| यदद्य प्रामुकं वस्तु लभ्यते तत्खलु त्वया । ग्राह्यमार्य विचार्य न किश्विश्विरोऽल्पमूल्यम् ||१७|| श्रीपथान्तर्गतो यावदेष द्वेषक नृणाम् । तावदाभ पितः शौल्कशालिकैरिव सार्कः ||१८|| उपहासपरैरेवमेहि वस्तु गृहाण भोः । तेनावादि न हि ग्रन्थो देयमास्ते धनं मम ।।१९।। उद्वारकेण वेत् किश्विल्लभ्यते तहि गृह्यते । तैराख्यातमहो लाहि मदनस्तम्भकानिमान् ||२०|| धनं विक्रीय विक्रीय दास्येऽहं साम्प्रतं न हि । तैः प्रपन्ने समुत्पाट्यानिनाय स निजी|कसि ||२१|| ततो गुरव आचख्युर्दत्वेनैतकं प्रति । एते संशोध्य संशोध्य विक्रेतव्या न चान्यथा ||२२|| ज्योती दम्पती भेतुमास्थितौ । तावन्मध्याद्विनिर्जग्मुस्तपनीयमयाः कुशाः ||२३|| हृष्टस्तुष्टस्ततः श्रेष्ठ संगो
यावद्र
सम
॥२