________________
उपदेश- इकारस अंगाई अहिजय मिरि अइमुत्ति चरणविहिसज्जिय ।।७०॥ सर्व करेइ गुणमणिसंबच्छर न धरइ अरई रईसहातका.
दम मच्छर । अट्ठकम्मदुम मूलुच्छिदिय केवलनाणलच्छि अभिणंदिय ७१॥ तेर वरिस अब्बाऊ पालिय संजमजलि - अप्प पखालिय । निब्बुरमणि सयंवरि बरीयउ दसनारयणगणभरीयउ ॥७२॥ धात-इणिपरि लहुयत्तणि जेम
बुहृत्तणि अइमुतइ जिणधमकिय । तिणि परि काराघउ सिवसुह साधउ भत्रियलोय खेमेहि सहिय ।।७३।। ।। ||४४४।। 1 इति श्रीअतिमुक्तकसधिः ।।
अथ पूर्वकृतसुकृतमाहात्म्यमाह
पश्त्रि कयं जं सुक्यं उदार, पत्तं नरत्तं नणु तेण सारं ।
करेसि नो इत्थ जया सुकम्म, कहं सुहं जीव लहेसि रम्म ।। ७०।। व्याख्या-पूर्व पूर्वजन्मनि कृतं निर्मितं यत्सुकृतं दानशीलतपःप्रभृति । किभूतं? उदारं अद्भुतं स्वर्गमोक्षसुखप्रदाने जिनधर्मस्य दानशीण्डत्वात्, न तथाऽन्यधर्मस्य साधयं, तत उदारमिति, प्राप्तं लब्धं नरत्वं नरजन्म । नन्विति निश्चितं । तेन कारणेन सारं तत्त्वभूतं सुकृतानुभावेनैव सत्कुले जन्म लभ्यते, नान्यथा। एवं विधायां धर्म
भा॥४४४11 साधनसामय्या प्राप्तायां सत्यामपि रे प्राणिन् करिष्यसि न यत्र जन्मनि यदा सत्कर्म कथं तदा सुखं लप्स्यसे रम्यं । चे तोहारि इति काच्यार्थः ।।
अत्रार्थे श्रीमगापुत्रेण यथा मातर पित्रोरने स्वमनोरथ एतदुपदेशगो यथोद्दिष्टस्तथैवोपदिश्यते--