________________
।।४४५ ।।
exce
पुरं वनोद्यानविभूषयाऽऽवृतं नाम्नास्ति सुग्रीवपुरं रमाभृतम् । चकास्ति तस्मिन् बलभद्रभूपतिर्यः प्रनीतितताव 'नूपति ||१|| गुणाकरस्तस्य गृहेऽस्ति कामिनी, नास्ता मृगा भर्तृमनोनुगामिनी । तयोर्मृगापुत्र इति प्रसिद्धिमान्, सुतो बलश्रीरभवन्नयद्धिमान् ||२|| स यौवराज्यं मुक्कृती दधाति प्रेष्ठः स्वपित्रोने गुणान् जहाति । सौधस्थितः क्रीडनमङ्गनाभिः करोति दोगुंदवन्नवाभिः ||३|| मणीमयावासगवाक्षसङ्गतः पुरश्रियं पश्यति चित्तरङ्गगतः स्थाने चतुष्कत्रिकचत्वरादिके, दृष्टिददचेतसि तृष्टिवान् स्वके ||४|| तेषु त्रिकादिष्वथ संयतं समागच्छन्तमालोकयति स्म निस्तमा: । तपःक्षमा संयमविभ्रमाधरं स शीलवन्तं श्रमणं शभाकरम् ||५|| मृगासुतस्तं किल निर्निमेषया, प्रेक्षिष्ट साधु निजह प्टि रेखया । व्यचिन्तयद्रूप नमू मया, व्यलोक कि क्वापि पुरा शानया ||६|| जातिस्मृतिर्भेव गभस्तिमालिनस्तदाऽस्य रम्वाध्यवसायशालितः । जज्ञे मनोज़े मुनिदर्शने सति प्राप्तस्य मूर्छा प्रससार सम्मतिः ॥७॥ श्रामपक्षिष्ट पुरा कृतं स्वयं सस्मार जाति च पुरातनीमयम् । महको मंक्षु मृगातनूद्भवः प्राप्तो विरक्ति विषयेसु सूत्सवः ||८|| रक्तान्तरः संयममार्गलम्भे, भजन् विरक्ति च भवे सदम्भे । इत्यब्रवीदग्रत एत्य मातुः पितुश्र संयोज्य करौ प्रमातुः || ९ || श्रुतान्यहो पत्र महाव्रतानि श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रदुःखानि भवाद्विरक्तः, पिश्राज्ञया प्रजनेऽस्मि सक्तः ||१०|| हे अम्ब हे तात विपानुरूपा, भुक्ता मया भोगभरा विरूपाः । पश्चाद्विपाके कटुतां भजन्तः, कष्टं गरीयोऽमत सृजन्तः || ११|| कुशाग्रवाबिन्दुचलं शरीरं प्रत्युद्भवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं १ अनूश जलमय प्रदेस्तद्वदाचरति.
॥। ४४५ ।।