________________
उपदेश
२४४६ ।।
नित्यं दुःखस्य विभ्रत्परमाधिपत्यम् ||१२|| अशाश्वतेऽङ्गे न रति लभेऽहं पश्चात्पुरा त्याज्यमिदं हतेहम् । जितोलसद्वद्बुदवारिफेनं स्वचापलेनोन्मदकर्मसेनम् ।।१६।। नो रंरमीत्यत्र हि मानुपत्वे, मनो ममाविष्कृतरो गसरुवे | जनुर्जरामृत्युभयाभिभूते, सदाप्यसारे कलुषविधूते || १४ || दुःखानि रोगा मृतिरस्ति दु:खं, जन्मास्ति दुःखं जरितारित दुःखम् । क्लिश्यन्ति जीवाः सकला पदर्थं स दुःखमेवास्ति भवस्तदर्थम् ||१५|| हट्टो गृहं क्षेत्रमथो हिरण्यं, स्त्रीपुत्रध्वादि न मे शरण्यम्। मया स्वर्क संहननं हठेन, प्रोन्मुच्य गन्तव्यमिहावशेन ||१६|| कान्तानि यद्वत्परिणामगानिस्युर्न विपाक्तः फलानि । रम्याणि तो भोगतरोः फलानि स्युरत्र तत्परिणामजानि ||१७|| निःशम्बलोऽध्वान महो महान्तं यः पुरुषः सर्पति ही नितान्तम् । गच्छन् स दुःखं लभते पिपासा क्षुधातुरो भूरितरप्रयासात् ||१८|| या पुण्यं नरः प्रयात्यन्यभवोर्वरण्यम् । गच्छन् स रोगैः परिपीड्यमानः पदे पदे स्यादमुखैः सहान: ||१९|| पाथेययुक्तः सरणि महान्तं यश्चाध्वगो गच्छति भो नितान्तम् । गच्छन् स सौख्यं लभते पिपासादादिकष्ट रहितोऽप्रयासात् ॥२०॥ इथं भवे योऽत्र विधाय पुण्यं नरः प्रयात्यन्यभवोर्वरण्यम् । स संपनीपद्यत आप्तशर्मा, गच्छन् विमुक्तो व्यथाऽल्पकर्मा ||२१|| यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रभुरतस्य शुभं विमृश्य । उपेक्षते सर्वमसारभाण्डं, बहिर्नयत्येव स सारभाण्डम् ||२२|| एवं जरामृत्युयुगेन लोके, सति प्रदीप्ते न शुभं विलोके । स्वं तारयिष्यामि भवाधिमध्यादनुज्ञयाऽहं भवतो: स्वबुद्धचा ||२३|| तदाहतुस्तत्पितरो मुदुष्करं भोः पुत्र चारित्रमिहास्ति दुश्चरम् । भिक्षोः सहस्राणि पुनर्गुणानां धार्याणि सन्त्यत्र सोल्वणानाम् || २४|| असेच मित्रे समताऽनिवारा,
समतिका.
।।४४६ ।।