________________
।।३४३।।
पयः सेवेत कहिचित् ।।११६।। यत हो रतिज सौख्या चौरवत्सेव्यते खलु । तदशमैव जानीहि परिणामे सुदुःखदम् x ।। ११७।। इत्युक्तेऽप्य मुचत्सा नो असदाग्रहमात्मनः । इत्यने यत्पुरा प्रोक्तं तत्कुविति बभाण सा ।।११८।। शशंस राज सूरेनामीप्सितं ते कदाऽप्य हो । जन्मन्यस्मिन्न भाव्येब कि बहूक्तेन फल्गुना ।।११९।। कामये कामिनीमन्यां नाह सुप्तोऽपि निद्रया । यद्यायाति स्वयं रम्भा रतिर्वाऽपि हि पार्वती ।।१२०।। इत्येतदीयसत्त्वस्य सत्तत्त्व परिचित्य सा वैराग्याभङ्गररेणापूरयत्स्यीय मानसम् ।।१२१।। पत्नीत्वेनागता साहम भूदा च भगिन्यहो । यन्निर्लज्जतयाऽवाचि तत्क्षमस्व कृपां कुरु ।।१२२।। त् कनिष्ठोऽसि मे भ्राता पाता पातकपङ्कतः । गुणगरिधः सुतरामन्तरापत्तिवारक: ।। १२३।। विहिताऽऽशातना यत्ते तस्मापातकतः कथम् । मोक्षो मे भविता हन्त व्यापत्तापाम्बुदोपमः ॥१२४।। सपत्नी प्रेयसी जाता त्वत्पितुर्दुहितास्म्यहम् । आगते मूलनक्षत्रे प्रेष्यहं पितुरन्तिके । धात्रीजनेन सहिता तेन प्रबरभूपतेः ॥१२५।। मातुलेनाथ बंगालदेशभूमिशितुर्वरा । त्वदीयश्वशुरस्याहमदाय्यथ धनंदिनः ।।१२६।। स्वकुलोहन भोदेशसुश्वौपम्यमाश्रयन्, जन्म प्रपेदिवास्त्वं भोः शुभोद्यद्भाग्यभाजनम् ।।१२७।। सीमन्तिन्यः समस्तास्ते तुल्या मातृहितभिः अहं पुनरनाचारवतीनामग्रयायिनी ।। १२८।। केनाप्यथ प्रयोगेण प्राणांस्त्यक्ष्यामि निश्चितम् । न श्रेयः पापिना प्रायः प्राणधारणमीरितम् । १२९|| अज्ञानमरणेनालमनेन तव सन्दरि । स्वधाम याहि दोषायाः शेषमुल्लङ्घय क्षणात् ॥१६॥ सर्वपापक्षयोपाय पश्चाद्दर्शयिताऽस्मि ते 1 अश्लथः शपथोऽत्रार्थ सम्प्रति प्रतिपाद्यते ॥१३१।। कुमारानुज्ञया राज्ञी 0 प्रपेदे स्थानमात्मनः । यथा जाङ्गलिकादेशदर्शन किल भोगिनी ।।१३२।। तिस्रोऽन्या अपि जग्मुस्ताः स्वीकृत्य नियम |