________________
उपदेश
।। ३४४।।
दृढम् । अन्यकान्तोपभोगार्थे सम्यक्त्वावातबुद्धयः ॥ १३३ ।। अथाचख्यी क्षमानाथः कुमारं प्रति सादरम् । अनुज्ञां देहि द्यामो वयमात्मीयमन्दिरम् ||१३४ ॥ इत्युक्ते साकमेतेन कुमारोऽप्यचलघु । प्रणम्य जग्मिवान् धाम क्षमाभूधमात्मनः ।। १३५ ।। जाते प्रत्यूषसमये दिनेश भ्युदयोन्मुखे । प्रातः कृत्यानि निर्मायाजूहवन्नुपननम् ।। १३६ ।। यावत्तं प्रति वक्त्युर्वीपालस्तत्कालमुज्ज्वलम् । farrrrrre पूर्वस्यां तेजःपुखं समुल्बणम् ।। १३७।। ततो राज्ञा प्रतीहार प्रत्यवाचि प्रियं वचः । ज्ञातव्यतिकरः सोऽपि क्षणात् प्रोवाच पार्थिवम् || १३८ || केवलज्ञानवान् कोऽपि मुनीन्द्रः समुपेयिवान् । तद्वन्दनार्थमायान्ति देवारसददीतयो मूः || १३९|| तावद्भुमिपतिस्तेन समया सविवेकधी सवय सद्गुरोः पादप्रणामार्थमुपागमत् ।। १४० ॥ वन्दित्वा विधिना साधूनुपाविशदथाग्रतः । कुमारोऽपि नमस्कृत्य तथैव स्थिति मापत् ||१४|| गुरुं विज्ञापयामास संयोज्य करपङ्कजम्। महाननुग्रहः स्वामिन् विदधे मयि साम्प्रतम् ।। १४२ ।। दात्मीयमाय्येतद्दर्शन शुभदर्शनम् । स्पर्शन पुण्यराणीनां कार्यकारि भवेनसाम् || १४३ || अर्थववासत्र: प्राह दीक्षादानेन मे द्रुतम् । स्वामिननुगृहाण त्वं तत्त्वं धर्मस्य संदिश || १४४ | | गुरुरुचे भवाम्भोधिमध्यप्रतदङ्गिनाम् । दीक्षामार्गस्तरीकल्प: प्रोत्तरे तो ।। १४५ ।। इत्युक्ते प्रीतचेतस्कः प्रोत्थितायां च पर्यदि । अवग्रहाद्बहिर्गत्वा साधूनामवनीशिता ।। १४६ ।। मुकुटाद्यानलङ्कारान् स्वाङ्गादिव सुरद्रुतः समुत्तार्यापयत्पुष्पाणीव क्षितिभृदुत्तमः || १४७ || स्वीयं परिजनं चाह कुमारः स्फारविक्रमः । भूपोऽयं भवतां भावीत्युक्त्वा तं प्राणमत्स्वयम् || १४८ || ज्ञानिनः पार्श्वमागत्य नृपभार्याऽग्रहीतम् । प्रायः पत्यनुगामिन्यः स्त्रियो दुवरिता अपि ॥ १४९ ॥ अन्या अपि हि धन्यास्तत्पत्त्यः काश्चन संयमम् । जगृहस्तद्गुरो
सप्ततिका.
।। ३४४ ।