________________
||३४५।।
स्तौरे दूरेणोज्झितकल्मषाः ।।१५०।। मुनिनाथोऽपि राजर्षिपर्युपासितपत्कजः। दिनानि कतिचित्तत्र स्थित्वाऽन्यत्र प्रतस्थिवान् ।।१५१॥ कुमारभूपतिर्नीत्या प्रजाः सर्वाः प्रपालयन् । जैन प्रभाबयामास धर्म शर्पिकं सताम् ।।१५२।। गणयन्नात्मना तुल्यं मन्त्रिपुत्रं गुणोज्ज्वलम् । मंत्रीमहाद्रुमस्येप जग्राह फलमुल्वणम् ।।१५३।। रिपुमर्दनभूमीन्द्रोऽन्यदा लेखादजहवत् । पुर्व श्रीनिलये स्वीये पुरे विमल (श्रीवीर)नामकम् ॥१५४।। तेनापि बिमले राज्यभारः स्फारो नियेशितः । स्वयं बिजाततत्त्वेन विधिना ब्रतमाददे ॥१५५।। गहिधर्म समाराध्य क्रमावीरकुमारराट् । राजर्षे रणधवलस्य पाचे दिक्षामुपायदे ।। १५६।। नानादेश सर:भेण्यां भव्यपङ्केन्हावलीः । प्रबोध्य ज्ञानदीधिल्या निर्वाण प्राप पूपयत् ।।१५७।। एवं पुष्पायुधस्फूर्जद्योधप्रधनबद्धधी: । श्रीमान् धीरकुमारारयः प्रेयः श्वेयः समासदत् ।। १५८।। अमान्य नापि हि भवे परस्त्रीविरतः पुमान् । अश श्रेय पदं यायादपायात्परिमुक्कयते ।।१५९।। तारुण्यभावेऽपि विरक्तबद्धया, व्रत धृतं श्री विमलेन तुर्यम् । यथा तथा भध्यनरा: प्रकामं, ब्रह्मनतं भोः प्रतिपालयध्वम् ।।१६।। ।। इति तुर्यबले श्रीधीरकुमारकथा ।। अथ परिग्रहनिग्रहोपदेशमाह
जे पावकारीणि परिगहाणि, मेलंति अरुचतदुहावहाणि ।
तेसि कहं हुति जए सुहाणि, सया भविस्संति महादूहाणि ।।४६।। ध्यात्या-ये मनुप्याः पापकारिणः दुष्कृतजनकान्, परिर हान्, प्राकृतत्वान्नपुंसक निर्देशः, मीलयन्ति संगृहन्लि, परं किंभूतास्तान् ? अत्यन्तमाधिय येन दुःख मावहन्ति ये तान तथाभूतान्, तपां कथं भवन्ति जगति सौरयानि ? अपि तु