________________
उपदेश
।। ३४६ ।।
।
न कश्वित् परिभाजां किं तु सदा नित्यं महादुःखान्येव स्युः इति । यदुक्तं "संसारमूलमारम्भारतेषां हेतुः परिमादुपासकः कुर्यात्पल्प परिग्रहम् ||१||" इति काव्यतात्पर्यम् । अथ परिग्रहोपरि दृष्टा नव भेदाः, यथा - "धण १ धन २ खित्त ३ वत्थु ४ रु ५ सुबन्ने ६ य कुबिय ७ परिमाणे दुपए ८ चउप्पर्थमी ९ पडिक मे देसि सम् ||५||" इति । "पंचमाणुव्वयस्त इमे पंच अश्वारा जाणियध्वा न समायरिया तं जहा धनाणं पाणामे १, खिलवत्थूणं २ रुप्पसुषमाणं ३ कृप्यतारस्यदिच्छाइयरस ४ दुपयउप्पयाणं परिमाणाद्दकमे ५" ।। अथ परिग्रहे दृष्टान्तः सूच्यते
rangosभूतिलक श्रेष्ठी तिलकः समृद्धजनराशेः । नानाधान्यान्यसको संजग्राह खिलपुरेषु ||१|| गोधूमचणकचीनमुद्गमुकुटानी तिलादीनि । साकिया शस्यानि प्रददे सार्धं च जग्राह ||२|| अरन जगृहे गृहं बहिर्वा धनेश्व धान्यानि । जीवाजीवैरपि स प्रभूतशस्यानि मोलितवान् ||३|| दुष्कालेऽपि कराले धान्योत्तधेनैधनेर्लोकात् । स हि धान्यमूहकाली मबन्धयत् पुनरपि सुकाले || ४ || एवं वर्धितलोभ: प्रभूलाभात्सुभिक्षदुभिक्षे । न हि कीटकोटिहिंसामजीविकामपि सः ||५|| अतिधान्यभारारोपात् खरकरभादीनपीडयद्वादम् । तद्वद्बहुधा नवधापरिग्रहाग्रहपर समभूत् ||६|| कोऽप्यन्यदा तदग्रे वदन्निमित्तज्ञ ऐषमः समये । भावि महादुभिक्षं श्रेठी तद्वाक्यमाकर्ण्य ||७|| सर्वद्रव्यबलेनागृहाद्धान्यानि सर्वभेदानि । वृद्धघाऽप्याकृष्य धनं प्रगुणकणैर्भरितवान् कोशान् ||८|| तदभावे स्वगृहानप्यबीभरल्लोभलोलुपमनस्कः । कौशिक इवान्धकारं दुर्भिक्षागमन मैच्छत्सः ||९|| तावत्प्रावृट्समवात्प्रागेवावषदम्बुभृ
सप्ततिका.
१३४६ ।।