________________
।।३४७।।
पूरः । धाराशरप्रपातर्हृदयं प्रविदारयन्नस्य ||१०|| अहह मम मुद्गमाषप्रमुखान्नानि प्रणस्य यास्यन्ति । कथमेष बनी वृष्ट: पाvिg: कष्टकृन्मनसः || ११|| किं कुर्वे कस्यैतद्वच्मीत्यादि स्वचेतसि ध्यायत् । प्रापाकस्मान्निधनं पापात्मा हृदयसंस्फोटात् || १२ || नरकप्रथमावन्यामज्ञानोपहतधीरसावगमत् । एवमसंतुष्टहृदामस्ति सुखं नैव कुत्रापि ||१३|| ये निःपरिग्रहाः स्युः संतोषसुधारसेन संसिक्ताः । ते स्युमुक्तिनितम्बिन्युरःस्थलाकृती हारः ||१४|| इति परिग्रहोपरि
दृष्टान्तः ॥
एवं दिवतभोगोपभोगान थे दण्ड साम्य देशावकाश कपौषधातिथिस विभागव्रतानि सातिचाराणि सद्दष्टान्तान्यभ्युह्यानि स्वयमुदारधीभिरित्यर्थः ॥
अथ च विषयाणामुपरि पृथक् पृथक् पञ्च काव्यानि सदृष्टान्तानि प्रपञ्श्चयन्नाह । तेष्वाद्य' काव्यमाहसद्द सुनिता महरं अट्ठि करिज्ज वित्तं न हुतुहरु । रसम्म गीयन्स या सरंगी, अकालमच्चुं लहई कुरंगो || ४७||
व्यारा - शब्द रवं श्रुत्वा निशम्य मधुरं मिष्टं तथा अनिष्टं कर्णकटुकं कुर्वीत चित्तं मनः सुमनाः, नेति निषेधे, हरित्यवधारणे तुष्टं च रुष्टं च तुष्टरुष्टं एतावता शब्दं मधुरमथ बटुकं वा श्रुत्वा तुष्टमथवा रुष्टं मनो न कुर्यादिति तत्त्वं साम्यावस्थया स्थेयं रागद्वेषौ भवनिबन्धनं तो वर्जयेदिति । पदद्वयेन दृष्टान्तमाह-गीतस्य रसे सदा सरङ्गः सहर्षः कुरङ्गो मृगः स वशक: स्फुटमकालेऽसमये एवं मृत्युं पञ्चत्वं लभते यदि तस्य मृगस्य तादृग्विधः शब्दसमा
।।३४७ ।।