________________
उपदेश- तेनंष कृम्भिकायां निचिक्षिपे पापपुञ्जभाग्दत्तः । पूर्वविरुद्धाः प्रायः कदर्थनां किं न कर्तारः ॥२८॥
मध्ये शनकान् क्षिप्त्वा कुम्भीद्वारं च बन्धयित्वाथो । तदधस्तादस्ताधं वह्नि प्रज्वालयामासुः । २९।।
ताप्यन्ते भषणगणास्तथा तथा चिच्छिदुस्तदङ्गममी । एवं नरयिक इव प्रकामकष्टानि सोढाऽसौ ।।३०। ॥९४|
प्राप विपद्य श्वभ्रं सूरीन्द्राश्चरणभारमाराध्य । प्रापुखिदशीभावं स्वभावत: प्रकटवक्तारः ॥३शा यया महासङ्कटसङ्गमेऽपि, न कालिकार्येनपतेः पुरस्तात् । असत्यभाषा गदिता तथाऽन्यमिथ्या न वाच्यं ननु धर्मकायें ।।३।।
।। इत्यसत्य भाषापरिहारे श्रीकालिकार्यकथा ॥ अथ "न किजए ति" द्वितीयपदोपरि दृष्टान्तः सूच्यते--
॥ द्विजसुतकथा । PX कुत्राप्येकोऽभवद्विप्रः प्रायस्तुच्छधनार्जनः । कान्ताविपत्तिदुःखातः ससुतो निर्ययो गृहात् ।।१।।
राम्यापन्नचित्तः सन्मोक्षमार्ग समोहते । साधुपाोपालब्धाहद्धर्मश्चारित्रमात्तवान् ।।२।। शीतवातातपायु ग्रोपसर्गोपद्रुतस्तराम् । पित्राऽसौ क्षुल्लकः साधुः कृच्छ्रणव प्रवर्त्यते ॥३॥ कियत्यपि गतेऽनेहस्यसौ वप्तारमब्रवीत् । व्रतं धर्तुमशक्तोऽहमस्मि तात कथं क्रिये ॥४॥
बाधुन्ते विषयग्रामाश्रेतो मे कपिचापलम् । धत्तै मत्तेभवईतस्ततो धावति निर्भरम् ॥५॥ FA मानयि तेन गाईस्थ्यमित्येष प्रतिपादयन् । तातेनात्याणि न श्रेयस्कर्यस्य प्रतिपालना ॥६॥
जरकारको