________________
।।६९॥
तस्या मायाविन्या विज्ञानममानमङ्गजं ध्यायन् । विस्मारयन् समस्तं शूलादत्ताङ्गिगोःप्रसरम् ॥ ७३ ॥ प्रथमरतास्वादसुखोन्मुखीभवन्निर्भयत्वमाश्रित्य । सेलगायत विषय समयभूय ॥७४॥
आघ्राय सुरभिगन्धान् प्राणप्रियकारिणस्तथारूपान् ।
|| ७८
जिनरक्षितः प्रपश्यति तदभिमुखं विमुखसुकृतौय: ।। ७५ ।। चतुभिः कलापकम् ॥ विषयामिषलवलुब्धं स्तब्धं स्वभ्रातृमोहनिर्मुक्तम् । अवगत्य सेलकाख्यस्तमपातयदम्बुधौ पृष्टात् ॥७६॥ निपतन्तं गगनतलात् प्रबुद्धकोपानला बलादमरी । निःसंशयं मृतस्त्वं प्रपलाय्य व्रजसि रे दास ! श्रुत्या श्रुताऽपि नाहं दृष्टया दृष्टापि दुष्ट ! पापिष्ठ ! भुक्त्वाऽभीष्टसुखानि प्रणष्टवानस्थयो घृष्ट ! प्रलपन्तीति सुनिष्ठुरमम्बरदेशादधत्त निपतन्तम् । तीक्ष्णक्षुरप्रधाराग्रेण बिभेदास्य सर्वाङ्गम् ॥७९॥ तदनन्तरं शरीरं निशितकृपाणेन खण्डशः कृत्वा । प्रददौ दिग्देवीभ्यो बलिमस्यासावनायासात् ||८०|| कुर्वाणा कलकलरवमतिभैरवभैरवीव सुर्येषा । लोभयितुं जिनपालितमगात्तुरङ्गाग्रस्तूर्णम् ॥८१॥ सोऽप्येकाग्रमनाः सन् सेलकमात्मीयसवयसं जानन् | देवीं स्ववैरिणीमिव मन्वानोऽलङ्घयन्मार्गम् ॥८२॥ संप्राप्य पुरीं चम्पामनुकम्पापूर्णमानसो यक्षः । स्वगृहे मुमोच चैनं कुशलेन स्वल्पकालेन ॥८३॥ मातापित्रोर निजानुजव्यतिकरं प्ररूपयति । अत्रप्रपात पूर्वं तावपि कुरुतोऽस्य मृत्युविधिम् ||८४ जिन पालितः कदापि हि सद्गुरसंयोगमाप्य निष्पापः । दीक्षां कक्षिचक्रे वक्रेतरनिर्मदस्वान्तः ॥८५॥
||७७ ||
॥६२॥