________________
उपदेश
८६
सुचिरं पालिय चरणं सरणं भव्वाण भवभयत्ताणं। हारेसि 'मोरउल्ला ससलमरणेण मुणिवसहा ॥५३॥ भुओ वा पेओ वा वेयाले वा अही व रोसिलो । तं न कुणइ जं 'अध्पं विभावसलं अणुद्धरियं ||५४ इस बहुवारं विणिवारिओऽवि सिरिओ सभाउणा मुषिणा । अपडितेो मरिजं भुवणवईसुं समुप्पन्न ॥५५॥ विभद्दी पुण भयपरिणामेण य अइयारे । आलोइय निस्सल्लो समाहिणा मरणमणुपत्तो ॥ ५६ ॥ सेहम्मे कणउलकाओ जाओ सुरी सुकतिल्ली । पूरिय तत्थ सुराजं उप्पन्नो एत्थ भरहम्मि ॥५७॥ गिरिसिद्विजणवल्लह्गयणवल्लहपुरम्मि । निवकणय के उपणइणिदेव इनामाइ कुच्छीए ||५८|| संपत्ती पुत्तत्तं सिवचंदो नाम कामसमरूवो । परिणित वसंतसिरि निवधूअं भुंजई भए ॥ ५९ ॥ युग्मम् ।। सिरिओ तलबंधू जाओ तत्तो चतु आउखए। कयसोमचंदनामो जुध्वणमुल्लणगुणं पसी ॥ ६०॥ अह तस्स पढियनिरवजपउरविजस्स सोमचंदस्स । मायंगिअसुइ विजासाहणमेहा समुपपन्ना ॥ ६१॥ तीसे एमो य विही चंडालिणिगेहसंठिएण दिणे कवि हु विही विहेयो मायंगसुयं विवाहिता ॥ ६२ ॥ | सिद्धविनिवेणं सहोयरेणावि वरिओ सोमा । असुइयविचारसिओ गओ कुणालाइ नयरीए || ६३|| तत्थ धणदव्ववियरणपुत्रं मागिणि विवाहेन । सिढिलीकयबहुविज्जावावारो सुद्धमइरहिओ ||६४ अवगणियकुलायारो लञ्जामायजिओ वार्ड | कंताए आसत्तो जाओ पुत्ताइपरिवारो ॥६५॥
१. सुधा. २. अल्पमपि.
सप्ततिका
116811