________________
१२३१॥४
धनदो धनदे वसुधाधवो नवोत्साहः । राज्यं तत्र प्राज्यं भुङ्क्तेस्वः पतिरिव स्वर्गम् ||२|| पद्मावतीति तस्य प्रेयस्याभाति भाइतिरेकेण । रत्या भारत्या अपि जयिनी प्रतिभासमृद्धया या || ३|| अजनि तयोस्तनुजन्मा जन्मावधिदानपुण्यनैपुण्यात् । भुवनेोपकारकर्ताधर्ता विनयस्य च नयस्य ||४|| भुवनतिलकाभिधानः प्रधानविज्ञानविस्फुरज्ञानः । येन तिलकायितं खलु विपुले भुवनाङ्गनाभाले ॥५॥ विद्यानामेकपदं जज्ञेऽसौ शैशवेऽप्युपाध्यायात् । अध्ययनैरश्रान्तं सर इव जलदा ज्जलालीनाम् ||६|| विनयाविक्याद्विद्या तस्याशोभिष्ट सर्ववैशिष्टयात् । विद्युल्लतेव जलदाभ्युदयादानन्दसंजननात् ||७|| अन्यस्मिन्न दिवसे दिवसेश्वरवन्महाप्रतापनिधौ । भूभर्तर्यांसी ने सदति जनामात्यसंपूर्णे ||८|| द्वाःस्थः समेत्य नत्वा विज्ञपयामास वासवं पृथ्व्याः । स्वामिन्रत्नस्थल पूर्महीपतेरमरचन्द्रस्य ||९|| आस्ते प्रधानपुरुषः स्थितः प्रतोत्थाममन्दमोदमनाः । तस्यादेशः कः खलु समर्प्यते प्राह भूमीन्द्रः ||१०|| तूर्ण प्रवेश्य मध्ये मदन्तिकं प्रापय प्रसन्नोऽहम् । तेनापि समानिन्ये नत्वाऽऽसीनोऽथ नृपमाह ||११|| हे नेतरमरचन्द्रः स्वामी नः सादरं गतदरं च प्रतिपत्तिपूर्वकमिदं ज्ञापयति प्रति भवन्तमहो ||१२|| अस्माकमस्ति पुत्री तारुण्ये नेत्रहषंजनयित्री । निःप्रतिमरूपसंपद्विनिजिताशेलेखयोषा या ।।१३।। चम्पककलिकायामिव यस्यामश्यामदेहदीधित्याम् । युवजनमनांसि षट्पदकुलानि सम्यग्निलीनानि || १४ || नाम्ना यशोमती सा यशोमती बिभ्रती सती युवती । त्वनन्दनस्य हृदयानन्दकरं सद्गुणप्रकरम् ॥१५॥ शुश्राव श्रवणसुधाधारास्फारानुकार वरमेषा । खेचरनारीवृन्दरुद्गीतं स्फीतमात्ममुदा ।। १६ ।। तत्प्रभृति सानुरागा तस्मि जनिष्ट चित्तधार्थेन । कथमपि वरति प्राणान् प्रहता पचेषुणा बाणः ||१३|| तस्याः पाने नान्ने न परिजने न हि
।।२३१।।