________________
॥२३२॥
जने धने न बने । प्रसरति चेतःप्रीतिः किंतु रतिस्तद्गुणध्याने ।।१८।। तस्मादस्मदचसा तरसा स्वकुमारमादरात्स्वामिन् । सप्ततिकाः संप्रेषय मत्सार्थे नात्रार्थे स्ताद्विलम्बस्ते ।।१९।। तस्या मनोरथः स्यात्फलेग्रहिननु बथा धनौः । व्यर्थीक्रियते सद्भिर्न । ह्यन्यस्यार्थनमवश्यम् ॥२०॥ स्वीकृत्य तद्वचः क्षितिनेता जेताऽहितावनीशानाम | सस्कृत्य सत्यमनसा तं स्थाने स्थापयामास ॥२॥ आज्ञा राज्ञा दत्ता निहिता निजमरतके कुमारेण 1 सश्रीका चूडामणिदहसौन्दर्यसंजननी ।।२२।। अथ शुभलग्ने सुदिनेऽवनीशसूः परिजनेन सह सचिवैः । चतुरङ्गबलाकलित: प्रस्थितवास्तस्थिवान्न पथि ।।२३।। उल्लवितोरुपन्था याबद्दहिराययौ स सिद्धपुरात् । तावत्सहसा नृपसूरपीपतन्निजरथोत्सङ्गे।।२४।। 'तदवस्थमीक्ष्य सर्वस्तत्परिकरनरगणः क्षणात्कुमरम् । दुःखभराकोलाहलमुखरमुखस्तत्र संजजे ।।२।। आभाषयन्ति धीसखमुख्याः परमेष किमपि ना ख्याति । पाषाणमूत्तिददला न वेत्ति हितमाहितमपि किञ्चित् ।।२६।। आहूय मान्त्रिकवरानुपचारान् भरिशोऽप्यमी चक्रुः । तस्यासाधोरिव खलु कोऽपि प्रबभूव नैव गुणः ।।२७।। क्रियमाणेऽप्युपचारेऽपारे वारेण परिजनस्यास्य । बबधेऽत्यर्थमनर्थप्रवधिनी वेदनकव ।।२८। निश्चेष्ट काष्ठमिव प्रकृष्टकष्टोदयेन तं दृष्ट्वा । विललाप परिधिलोकः सशोकचेतास्तदाप्त्यिा ॥२९॥ हा सेवककामफलप्रसूतिसुरवृक्ष दक्ष शीर्षमणे । हा सेबकरत्ननिधेऽभिधेहि खल्वे
२३२।। कवारमहो ॥३०॥ यक्षेण रक्षसा वा नि.कारणवैरिणा घृणात्यागात् । स्वमसि छलितः किमहो महोदधे गुणमणिश्रेण्याः ॥३१॥ रहितास्त्वया वयं किल न हि स्वकीयास्यदर्शने शक्ताः । कृतहत्या इव शङ्कितचेतोवृत्त्याऽवनीभर्तुः ।।३।।
१ भूतग्रस्तो हथवा व्याघिबस्तोल्तारचंतन्यः । प्राझरझर्वाऽपि ज्ञातुं कैरपि न शक्येत ।।२५।।